Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 238
________________ नन्दी श्रवणव्याख्यान S- नाविधि: उपसंहारश्च श्रवणे तदुत्तरोत्तरगुणप्रसंगपारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवति-गुरुवदनुभाषत एव सप्तमे | हारिभद्रीयताश्रवणे इति // एवं सावत् श्रवणविधिरुक्तः, इदानी व्याख्यानविधिमभिधित्सुराहवृत्ती 'सुत्तत्थो०' गाहो (*90 249) सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थः,अनुयोग इति गम्यते,खलुशन्दस्त्वेषकारार्थः, स चावधा॥११८॥ | रणे, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत् प्राथमिकविनेयानां मतिमोहः, द्वितीयोऽ-| | नुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रः कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च, तृतीयश्च निरवशेषः, प्रसक्तानुप्रसक्तमप्युच्येत एवंलक्षणो निवशेषः कार्य इति 'एष' उक्तलक्षणो विधानं विधिः प्रकार इत्यर्थो 'भणित' प्रतिपादितो. जिनादिभिः, क्व -सूत्रस्य निजनाभिधेयेन सार्धमनुकूलो योगोऽनुयोगः सूत्रान्वाख्यानमित्यर्थः, तस्मिन्ननुयोग इति गाथार्थः, आह-परिनिष्ठा सप्तम इत्युक्तं, जयश्चानुयोगप्रकाराः, तदेतत् कथमिति, अत्रोच्यते, विनेयगणं विज्ञाय त्रयाणामन्यतमप्रकारेण सप्तवारकरणादविरोधादित्योपविने8 यविषयं तावत् सूत्रं, न पुनः स एव नियमविधिः, उद्घट्टितज्ञविनेयानां सकृत् श्रवण एवाशेषग्रहणदर्शनादलं विस्तरेण / / / द 'सेत'मित्यादि // (59-259) / तदेतत् श्रुतज्ञानमिति निगमनं, 'सेत'मित्यादि, तत् परोक्षमिति निगमनमेव / नन्यध्यनविवरणं समाप्तम् // यदिहोत्सूत्रमज्ञानाद् , व्याख्यातं तद् बहुश्रतैः / क्षन्तव्यं कस्य सम्मोहश्छमस्थस्य न जायते // 1 // नन्द्यध्ययनविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् / तेन खलु जीवलोको लभतां जिनशासने नन्दीम् // 2 // कतिः सिताम्बराचार्यजिनभट्टपादसेवकस्याचार्यश्रीहरिभद्रस्येति / नमः श्रुतदेवतायै भगवत्यै। समाप्ता नन्दिटीका ग्रन्थाग्रं२३३६॥ RECASEARSAARAK ॐॐॐॐॐॐॐॐॐॐ | // 118 //

Loading...

Page Navigation
1 ... 236 237 238