Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 227
________________ नन्दी- पूर्वगतं वृत्तौ ॥१०७॥ SCORCACAA-% छिनछेदणइयाई, 'ससमयसुत्तपरिवाडीए' ति सुत्त, एत्थं जो णओ सुत्तं छिन्नं छदेणं इच्छइ सो छिन्नछेदणओ, जहा--"धम्मो | मंगलमुक्किट्ठ' ति सिलोगो सुत्तत्थओ पत्तेयं छेदनयाठिओ ण वितियादिसिलोए अवेक्खइ, प्रत्येककल्पितपर्यन्त इत्यर्थः, एयाणि | एवं बावीसं ससमया सुत्तपारवाडीए सुत्ताणि ठियाणि, तथा इच्चेइयाई बावीस सुत्ताई अच्छिन्नछेदणइयाई आजीवियसुत्तपरिवाडीएत्ति सुत्तमेव इति णओ सुत्तं अच्छिन्नं छेदेण इच्छइ सो अछिन्नछेदणयो,जहाधम्मो मंगलमुक्किट्ठति सिलोगो,एस चेव अत्थओ वितियादिसिलोगमवेक्खमाणोत्त वितियादिया य पढमति अन्योऽन्यसापेक्षा इत्यर्थः, एयाणि चावीसं आजीवियगोसालपवत्तियपासंडपरिवाडीए, अक्खररयणविभागडियाणिवि अत्थतो अन्नोन्नमवेक्खमाणाणि हवंति. इच्चेयाई इत्यादि सुतं, तत्थ 'ति कणियाई' ति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थः, त्रैराशिकाश्चाजीविका एवोच्यन्ते, तथा 'इच्चेताई' इत्यादि सूत्र, एत्थ ४ा'चउणइयाई ति नयचतुष्काभिप्रायतश्चिन्त्यत इति भावना, एवमेवे' त्यादि सूत्रम् ,एवं चउरो बावीसाओ अट्ठासीतिसुत्ताई भहै वंति से तं सुत्ताई' निगमनवाक्यम् । “से किं तं पुव्वगते इत्यादि, कम्हा पुव्वगतं?,उच्यते, जम्हा तित्थगरो तित्थपवत्त| णकाले गणधराणं सव्वसुत्ताधारत्तणतो पुव्वं पुबगयसुत्तत्थं भासइ तम्हा पुन्वत्ति भाणिया, गणधरा पुण सुत्तरयणं करेन्ता आया रादिकमेण रएंति ठवति य, अन्नायरियमतेणं पुण पुव्वगयसुत्तत्थो पुव्वं अरहया भासिओ गणधरेहिवि पुव्वगयं सुयं चेव पुव्वं रइयं, पच्छा आयारादि, चोदक आह-णणु पुवावरविरुद्धं, कम्हा?,जम्हा आयाराणज्जुत्तीए भाण यं-सव्वेसिं आयारो० गाहा, सत्यमुक्तं, किंतु सा ठवणा, इमं पुण अक्खररयणं पडुच्च भणियं, पूर्व पूर्वाणि कृतानीत्यर्थः, ताणि य उप्पायपुव्वादीणि चोद्दस| पुवाणि पन्नताणि, पढम उप्पायपुव्वं, तत्थ सव्वदब्वाणं पज्जवाण य उप्पायभावमंगीकाउं पनवणा कया, तस्स य पयपरिमाणं | SIRSA 12 ०७॥

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238