Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दी
18| विसालत्ति सभेया संजमकिरियाओ बंधकिरियाविहाणा य, तस्सवि पयपरिमाणं णव कोडीओ । चोदसमं लोगबिंदुसार, तं च हारिभद्रीय
गडिकानुइमम्मि लोए सुअलोए वा बिंदुमिव अक्खरस्स सव्वुत्तमं सव्वक्खरसन्निवायपरितत्तणओ लोगबिन्दुसारं भणियं, तस्स य पयप-12
योगे वृत्ती रिमाणं अद्धत्तेरसपयकोडीओ । से तं पुव्वगते॥
चित्रान्तर॥१०९॥
गंडिका: से किं तमित्यादि, अनुरूपः अनुकूलो वा योगोऽनुयोगः, सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः संबंध इत्यर्थः, स च | द्विविधः प्रज्ञप्तस्तद्यथा-मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, 'से किं तमित्यादि, इहैकवक्तव्यताप्रणयनान्मूलं तावतीर्थकरास्तेषां प्रथमः-सम्यक्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह-'मूलपढमाणुयोगे 'मित्यादि, सूत्रसिद्ध यावत् 'से तं मूलपढमाणुयोगे । 'से किं तमित्यादि,इहैकवक्तव्यतार्थाधिकारानुगता गण्डिका उच्यन्ते तासामनुयोगः-अर्थ
कथनविधिः गण्डिकानुयोगः,तथा चाह-'गंडियाणुयोगे णमित्यादि,तत्थ कुंलगरगंडियासु कुलगराणं विमलवाहणादीणं पुव्वज४म्मणामाद कहिज्जइ,एवं सेसासुवि अभिधाणवसतो भावेयव्वं जाव चित्तंतरगंडियाओ,चित्राः-अनेकार्था अन्तरे-ऋषभाजिततीर्थ-13 | करान्तरे गण्डिका-एकवक्तव्यताधिकारानुगताः, एतदुक्तं भवति-ऋषभाजिततीर्थकरान्तरे तद्वंशजभूपतीनां शेषगतिगमनव्युदासेन | | शिवगतिगमनानुत्तरोपपातप्राप्तिप्रतिपादिकाश्चित्रान्तरगण्डिका इति । एयासि परूवणे पुवायरिएहिं इमो विही दिट्ठो___आदिच्चजसाईणं उसमस्स पउप्पए णरवर्तणं । सगरसुताण सुबुद्धी इणमो संखं परिकहेइ ॥१॥ चोद्दस लक्खा सिद्धा णिव-11 तीणिको य होति सबढे । एकिकट्ठाणे पुण पुरिसजुगा होतऽसंखेज्जा ॥२॥ पुणरवि चोद्दसलक्खा सिद्धा णिक्तीण दोनि सव्वढे।
DRAUGAISIAIAIA GIGASEX
Loading... Page Navigation 1 ... 227 228 229 230 231 232 233 234 235 236 237 238