Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 228
________________ नन्दीहारिभद्रीय वृत्तौ ॥१०८॥ एगा पयकोडीओ | बितियं अग्गेणियं, तत्थवि सव्वदव्वाण पज्जवाण य सव्वजीवाजीवावसेसाण थ अग्गं परिमाणं वभिज्जतित्ति अग्गेणीयं, तस्स पयपरिमाणं छमउतिं पयसयसहस्साणि । ततियं वीरियपवायं, तत्थवि अजीवाणं जीवाणं सकम्मेतरं वीरियं पवयह त्ति वीरियप्पवायं, तस्स बिसत्तरिय पयसमसहस्साणि । चउत्थं अत्थिणत्थिपवायं, जं लोए जहा वा अत्थि जहा वा णत्थि अथवा सियवादाभिप्पाततो जहेवास्ति नास्तीत्येवं प्रवदति इति अत्थिणत्थिपवायं भणियं, तंपि पदपरिमाणतो सद्धिं पदसयसहस्साणि । पंचमं णाणपवादति, तम्मि मतिणाणादिपंचकस्स गाहेण परूवणा जम्हा कया तम्हा णाणप्पवायं तम्मि पदपरिमाणं एगा कोडी एगपदूणा । छटुं सच्चपवार्य, सच्चं - संजमो सच्चवयणं वा तं सच्चं जत्थ सभेयं सपडिवक्खं च वन्निज्जड़ तं सच्चप्पवार्य, तस्स पदपरिमाणं एगा पयकोडी छप्पयाहिया । सत्तमं आयप्पवायं, आयत्ति आत्मा, सोऽणेगहा जत्थ णयदरिसणेहिं वन्निज्जइतं आयप्पवायं, तस्सवि पदपरिमाण छव्वीसं पदकोडीओ । अट्ठमं कम्मप्पवायं णाणावरणादियं अट्ठविहं कम्मं पयतिठिअणुभागपदेसा दिएहिं भेदेहिं अन्नेहि य उत्तरुत्तरभेदेहिं जत्थ वन्निज्जइ तं कम्मप्पवायं, तस्सवि पयपरिमाणं एगा पयकोडी असीति च पयसहस्सा भवति । णवमं पच्चक्खाणप्पवायं, तस्स य पदपरिमाणं चरासीतिं पयसहस्सा भवंति। दसमं विज्जाणुप्पवायं, तत्थ अणगे विज्जातिसया वण्णिया, तस्स य पदपरिमाणं एगा पयकोडी दस पयसहस्सा । एक्कारसमं अवंझति, वंझं णाम णिप्फलं ण वंशमवंझ, सफलमित्यर्थः, सब्वे णाणतवसंजमजोगा सफला वन्निज्जैति, अप्पसत्था य पमादादिया सव्वे असुहफला वन्निया, अतो अवझं, तस्सवि पयपरिमाणं छब्बीसं पदकोडीओ । वारसमं पाणाउं, तत्थ आउं प्राणविधानं सव्वं सभेयं अने य प्राणा वनिता, तस्स पयपरिमाणं एगा पयकोडी छप्पन्नं च पदसयसहस्साणि । तेरसमं किरियाविसालं, तत्थ कायकिरियाहिंसादओ पूर्वगतं अनुयोगथ ॥१०८॥

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238