Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दीकफुडं इमाओ रासीओ वंगलाणं तु । पुणरुत्तवज्जियाण पमाणमित्थं विणिाईट्ठ ॥२॥ सोधिए य समाणे अद्भुट्ठाओ कहाणगको-18
अन्तकृताहारिभद्रीय वृत्ती लाडीओ चेव हवंति, अत एवाह-एवमेव सपुष्वावरेण भणियपगारेणं, गुणणसोहणे कतेत्ति वुत्तं भवति, अध्धुट्ठाओ कहाणयकोडीओ
भवंतीतिमक्खायं, प्रकटार्थमित्येवं गुरवो व्याचक्षते, अन्ये पुनरन्यथा, तदभिप्राय पुनर्वयमतिगम्भीरत्वान्नावगच्छामः, परमार्थ ॥१०॥ त्वत्र विशिष्टश्रुतविदो विदन्तीत्यलं प्रसंगेन, शेष सुगम यावत् 'संखेज्जा पदसयसहस्सा पदग्गेणं, ते य किल पंच लक्खा छाव
लातरं च सहस्सा पदग्गेणं, अहवा सुत्तालावयपयग्गेणं संखेज्जा पदसहस्सा भवंति, एवं सव्वत्थ भावेयव्वं, शेष सूत्रसिद्ध यावानि
गभनमिति ॥ | ‘से किं त'मित्यादि।(५२-३१)।उपासका:-श्रावकाः तद्गतक्रियाकलापनिबद्धा दशाःदशाध्ययनोपलक्षिताः उपासकदशाः, ४ तथा चाह-'उवासगदसासु'णं इत्यादि सूत्रसिद्धं यावत् 'संखेज्जा पदसायस)हस्सा पदग्गेणं,ते च किल एक्कारस लक्खा वाव & पयग्गेणं' ति, शेष कण्ठ्यमानिगमनमिति । __'से किं त' मित्यादि (५३-२३२) अन्तो विनाशः स च कर्मणस्तवफलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतस्ते च तीर्थकरादयस्तेषां दशाः प्रथमवर्गे दशाध्ययनानीति तत्संख्यया अन्तकृद्दशा इति, तथा चाह–'अंतकडदसासुण' मित्यादि,५॥१०४॥ | पाठसिद्धं यावत् 'अंतकिरियाओं' ति भवापेक्षया अन्त्याश्च ताः क्रियाश्चेति समासः, ताश्च शैलेश्यवस्थाद्या गृह्यन्ते, शेवं प्रकटार्थ यावत् 'अट्ठ वग्गा' एल्थ 'वग्गो' त्ति समूहो, सो य अंतगडाणं अज्झयणाणं वा, सब्वाणि अज्झयणाणि जुगवं उदिसंति,
SAHARSANSAR
3455555
Loading... Page Navigation 1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238