Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
ज्ञातधमे कथायाः
नन्दी
'से किं तमित्यादि।(५०-२२९)। अथ केयं व्याख्या?,व्याख्यानं व्याख्या,तथा चाह-व्याख्यायां जीवादयो व्याख्यायन्ते, हारिभद्रीयभाइह सयं चेव अज्झयणसन, शेष प्रकटार्थ यावत् 'सेतं विवाहेत्ति निगमनम् ॥ वृत्ती
'से किं तमित्यादि (५१-२३०)॥ अथ कास्ताः ज्ञाताधर्मकथा:?,ज्ञातानि-उदाहरणानि तत्प्रधाना धर्मकथाः ज्ञाताधर्म ॥१०॥
कथाः,आह च-'णायाधम्मकहासु णं इत्यादि,ज्ञातानां-उदाहरणभृतानां नगरादीनि व्याख्यायन्ते, 'दस धम्मकहाणं वग्गा 5 इत्यादि, एत्थ भावणा-एगूणवीसं णायज्झयणाणि,णायत्ति आहरणा, दिट्ठतिओ उवाणिज्जति जेहिं वा ताणि णाताणि-अज्झयणा, तएए पढमसुयखंधे, अहिंसादिलक्खणस्स धम्मस्स कहाओ धम्मकहाओ धम्मियाओ वा कहाओ धम्मकथाओ, अक्खाणगत्ति वुत्तं P भवति, एयाणि वितियसुयखंधे, पढमवितियसुयखंधभणियाणं णायाधम्मकहाणं नगरादिया भमंति, वितियसुयखंधे दस धम्मक४. हाणं वग्गा, वग्गोत्ति समूहो, तबिसेसणविसिट्ठा दस अज्झयणा चेव ते दट्ठव्वा, एगूणवीस णाया दस धम्मकहाओ, तत्थ हैणातेसु आदिमा दस जाता णाया चेव, ण तेसु अक्खादियादिसंभवो, सेसा णव णाया, तेसु पुण एकेके णाते पंच २ चत्तालाई
अक्खाइयासयाई, एत्थवि एकेकाए अक्खाइयाए पंच २ उवक्खाइयसयाई, तत्थवि एकेकाए उवक्खाइयाए पंच पंच अक्खाइयोवक्खाइयसयाई, एवमेयाई संपिंडियाई,किं संजायं', एगवासं कोडिसयं लक्खा पनासमेव बोद्धव्वा । एवं ठिते समाणे अधिगतसुत्तस्स पत्थावो ॥१॥ तंजहा-दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयसयाई, एगमेगाए अक्खाइयाए पंच २ उवक्खाइयसयाई, एगमेगाए उवक्खाइयाए पंच २ अक्खाइयोवक्खाइयसयाई, एवमेयाई संपिंडियाई, किं संजातं- 'पणवीस कोडिसयं एत्थ य समलक्खणाइया जम्हा । णवणायगसंबद्धा अक्खाइयमाइया तेणं ।। १॥ ते सोहिज्जति
ॐॐॐॐॐ
SCORECALCALCA-4
Loading... Page Navigation 1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238