Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 221
________________ प्रणयवादीण' ति सप्तपाभवितव्यं, ततश्चाज्ञाना मिति, अथवा अज्ञानेन चादान नव पदार्थान पूर्ववद प्रक्रमस्य प्राग गौरखरखदरष्यमित्वच अमुनोपायेनवमसत्त्वं सदसच्च, उत्तेस्त IM व्याः, एतेषां हि पुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्या-IN सूत्रकृतांग हारिभद्रीय स्थानांगं च नित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चाद्विकल्पाभिलापः-नास्ति जीवः स्वतः कालत इत्यादयः पडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, एवं द्वादश सप्तगुणाश्चतुरशीतिविकल्पा नास्तिका॥१०१॥ नामिति । 'सत्तट्ठीए अन्नाणियवादीण' ति सप्तषष्टिरज्ञानिकवादिनां, क्रिया प्राग्वत् , तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्य-P | ज्ञानिकाः, नचैवं लघुत्वात् प्रक्रमस्य प्राग् बहुव्रीहिणा भवितव्यं, ततश्चाज्ञाना इति स्यात्, नैष दोषः, ज्ञानान्तरमेवाज्ञानं, मिथ्या| दर्शनसहचरित्वात्, ततश्च जातिशब्दत्वात् गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिकाः, असंचित्यकृतबन्धवैफल्यादिप्रतिपत्तिलक्षणाः, तेच अमुनोपायेन सप्तपष्टिातव्याः, तत्र जीवादीन् नव पदार्थान पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादयः उपन्यसनीयाः, सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्वं सदवाच्यत्वं असदवाच्यत्वं सदसदवाच्यत्वमिति च, एकैकस्य जीवादेः सप्त सप्त विकल्पाः, त एते नव सप्तकाः त्रिपष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्वमसत्वं सदसत्त्वं अवाच्यत्वं चेति, त्रिषष्टिमध्ये प्रक्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किं, एवं असदादयोऽपि वाच्याः,'उत्पत्तिरपि किं सतोऽसतो सदसतोऽवाच्यस्येति वा को जानातीत्येतत्, न कश्चिदपीत्यभिप्रायः। यत्तीसाए वेणइयवादीणं' द्वात्रिंशतो वैनयिकवादिनां, क्रिया पूर्ववत्, तत्र विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः सुरनृपतिज्ञा-13॥१०॥ तियतिस्थविराधममातृपितॄणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्यः इत्येते चत्वारो भेदाः सुरा 5555%-RRA त्वमिति च, एपन्यस्याधः सप्त सदादयशाः, वे च असुनोपायकत्वमिति, अथवा अज्ञापन ज्ञानान्तरमेव %84343

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238