Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दी- है चंति । तथा पुफियाउत्ति इह यासु ग्रन्थपद्धतिषु गृहवासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुषिताः सुखिताः पुनः संय-है। हारमासमभावपरित्यागतो दुःखावाप्तिमुकुलिताः पुनस्तत्परित्यागादेव पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिता उच्यन्ते । अधिकृतार्थविशे- कालिकथुत वृत्ती
पप्रतिपादकास्तु पुष्पचूला इति । तथा अन्धकवृष्णिनराधिपवक्तव्यताविषया अन्धकवृष्णिदशा उच्यन्ते । 'एव॥९५ ॥
माइयाई इच्चादि', एवमादीनि सर्वथा कियन्त्याख्यास्यन्त ?, चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रऋिषभस्यादितीकार्थकरस्य, तथा संख्येयानि प्रकीर्णकसहस्राणि मध्यमानां-अजितादीनां पाश्र्वपर्यन्तानां जिनवराणां, तीर्थकराणामित्यर्थः, एतानि तिच यावन्ति तानि प्रथमानुयोगतोऽबसेयानि, तथा चतुर्दश प्रकीर्णकसहस्राणि अर्हतः, कस्य १, वर्द्धमानस्वामिनः, अयमत्र
भावार्थ:-भगवतो उसहस्स चउरासीति समणसाहस्सितो होत्था, पयनगज्झयणाणि य सव्वाणि कालियउकालियाणं चउरासीति8 सहस्साणि, कथं', यतो ताणि चउरासीतिसमणसहस्साणि अरहंतमग्गोवदिवे जं सुयमणुसरिता किंचि णिज्जूहंते ताणि सव्वाणि है पतिनगाणि, अहवा सुयमणुसारतो अप्पणो वयणकोसलत्तण जं धम्मदेसणादिसु भासते तं सव्वं पइन्नग, जम्हा अणन्तगमपज्जवं
सुरी दिट्ठ, तं च वयणं णियमा अन्नयरगमाणुवाती तम्हा तं पइन्नगं, एवं चउरासीतिपइन्नगसहस्साणि भवंतीत्यर्थः, एएण दू विहिणा मज्झिमतित्थगराणं संखेज्जाई पइन्नगसहस्साणि, समणस्सवि भगवओ महावीरस्स जम्हा चोद्दस समणसाहस्सीओ उक्कोहै। सिया समणसम्पया तम्हा चोद्दसपइनगज्झयणसहस्साणि भवंति, एत्थ पुण एगे आयरिया एवं पनाविंति-किल एतं चुलसीइसह. DIस्सादिगं उसभादिजिणवराणं समणपरिमाणं पहाणसुत्तणिज्जूहणसमत्थे समणे पडुच्च भणिय, सामन्त्रसमणा पुण बहुतरा तत्काले, " द्र अन्ने भणंति-उसभादीणं भवत्थाणं संचराणं एतं चुलसीदिसहस्सादिगं पमाणं, पवाहेण पुणो एगतित्थेमु बहुगा ददृष्वा, तत्थ जे!
ॐ45RACCORN
Loading... Page Navigation 1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238