Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दीहारिभद्रीय वृत्तौ
॥ ९४ ॥
णज्झवसाणे सुणेमाणे चिट्ठा, समत्ते य भणइ सुसज्झाइयं २, वरं वरेहिति, ततो से इहलोगणिपिवासे समतिणमणिमुत्तलेट्ठकंचणे सिद्धिवधूणिन्भरणुरायचित्ते समणे पडिभणइ ण मे वरेण अट्ठोत्ति, ततो से अरुणदेवे अधिगतरजातसंवेगे पयाहिणं करेता बंदित्ता णमंसित्ता पडिगच्छर, एवं वरुणोववायादिसुवि भाणियन्त्रं, उत्थानश्रुतं अध्ययनं तं पुण सिंगणाइयकज्जेसु जस्सेगकुलस्स वा गामस्स वा जाव रायहाणीए वा सच्चेव समणे कयसंकप्पे आसुरुते अप्पसने अप्पसन्नलेसे विसमासणत्थे उवउत्ते समाणे उट्ठाण सुअज्झयणं परियट्टेति एक्कं दो तिनि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा ओहयमणसंकप्पे विलवंते दुयं २ पहावंते उट्ठेति, उव्वसतित्ति वृत्तं भवति, तथा समुत्थानश्रुतं अध्ययनं तं पुण समत्तकज्जे तस्सेव कुलस्स वा गामस्स वा जाव रायहाणीए वा सच्चेव समणे कयसंकप्पे तुट्टे पसण्णे पसण्णलेसे समसुहासणत्थे उवउत्ते समाणे समुट्ठाणसुतज्झयणं परियट्टेति एक दो तिन्नि वा वारे, ताहे से कुले वा जावं रायहाणीए वा पहट्ठचित्ते पसन्नमणे कलयलं कुणमाणे मंदाए गतीए सललिय आगच्छइ २ त्ता समुट्ठेति, आवासेतिति वृत्तं भवतीत्यर्थः, एवं कयसंकप्पस्स परियन्तिस्स पुव्वुट्टितं समुट्ठेति । णागपरियावणियाओ नागपरिज्ञा, नागत्ति-नागकुमाराः तस्समयणिबद्ध मज्झयणं, से जया समणे उवउत्ते परियठ्ठेति तदाऽकयसंकप्पस्सवि ते नागकुमारा तत्थत्था चैव तं समणं परियाणंति वदति नर्मसंति बहुमाणं च करेंति, सिंगणादियकज्जेसु य वरदा भवन्तीत्यर्थः, णिरयावलिया जासु आवलियपविद्वेतरे य णिरया तग्गामिणो य णरतिरिया पसंगओ वन्निज्जति । कप्पियाउत्ति सौधर्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतयः कल्पिका उच्यन्ते । एवं कल्पावर्तसिकाः सोधम्मीसाणकप्पेसु जाणि कप्पविमाणाणि ताणि कप्पवर्डिसयाणि, तेसु य देवीओ जा जेण तवोविसेसेण उववन्ना इडि च पत्ता एवं वनिज्जंति जासु ताओ कप्पवडेंसियाओ वु
कालिकश्रुतं
॥ ९४ ॥
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238