Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दी
चक्खाणं कारेंति, एयं जत्थ अज्झयणे सवित्थरं वणिज्जति तदज्झयणं आउरपच्चक्खाणं, महाप्रत्याख्यानं महच्च तत् प्रत्याहारिभद्रीय
कालिकश्रुतं ख्यानं चेति समासः, एसित्थ भावत्थो-थेरकप्पेण जिणकप्पेण वा विहरेत्ता अते थेरकप्पिया बारसवासे सलेह करेत्ता जिणकप्पिया वृत्ती
पुण विहारेणेव संलीढा तहावि जहाजुत्तं सलेहं करेत्ता निव्याघातं सचेट्ठा चेव भवचरिमं पच्चक्खंति, एयं सवित्थर जत्थऽज्झयणे ॥ ९३ ॥
वणिज्जइ तमज्झयणं महापच्चक्खाणं । एयाणि अज्झयणाणि जहा अभिधाणत्थाणि तहा वणियाणि, 'सेत' मित्यादि निग
मनं, तदेतदुत्कालिकं, उपलक्षणं चैतदित्युक्तमुत्कालिकं॥ 'से किं तमित्यादि, अथ किं तत् कालिकं ?, कालिकमनेकाविधं प्रज्ञप्तं, हतद्यथा--उत्तराध्ययनानि उत्तराणि-प्रधानानि रूढ्या चोत्तराध्ययनानि, 'देशे' त्यादि प्रायो निगदसिद्ध, निशीथवनिशीथं इदं
प्रतीतमेव, अस्मादेव ग्रन्थार्थाभ्यां महत्तरं महानिशीथं, जम्बुद्वीपप्रज्ञप्तिः, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने । तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थ तथाऽन्यन्महाग्रन्थार्थ, अतः क्षुल्लिका विमानप्रविभक्तिमहती विमानप्रविभक्तिरिअति । अङ्गचूलिका अंगस्य--आचारादेचूलिका अंगचूलिका, यथाऽऽचारस्यानेकविधा इहोक्तानुक्तार्थसंगहात्मिका चूलिका वर्ग
चूलिका, इह वर्गोऽध्ययनादिसमूहः, यथाऽन्तकृद्दशास्वष्ट वर्गा इत्यादि, तेषां चूलिका २, व्याख्या-भगवतीत्यस्याश्चूलिका ४/२, अरुणोपपातः, इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुः अरुणोपपातः, जाहे तमज्झयणं उवउत्ते समाणे समणे
परियट्टेति ताहे से अरुणे देवे ससमयनिबद्धत्तणाओ चलियासणे संभमुब्भन्तलोयणे पउत्तावही वियाणिय हट्ठपहढे चलचवलकुंडलधरे दिव्वाए जुत्तीए दिव्वाए विभूईए दिव्वाए गतीए जेणामेव से भगवं समणे तेणामेव उवागच्छति, उवागच्छित्ता भत्तिभरोण
॥९३॥ यवयणे विमुक्कवरकुसुमवासे ओवयति, ओवतित्ता ताहे से समणस्स पुरतो ठिच्चा अंतध्धिए कयंजलिए उवउत्ते संवेगविसुज्झमा
SARAL
Loading... Page Navigation 1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238