Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
वृत्ती
नन्दा & परिणामविशेषाद, एतदक्तं भवति-आसमभव्योऽपि मिथ्यादृष्टिः सम्पूर्णदशपूर्वरत्ननिधानं न प्राप्नोति, मिथ्यात्वपरिणामकलं- द मिथ्यात्वनागकितत्वाद्दारिष्यनिवन्धनपापकलंकांकितपुरुषवञ्चितामाणिमिति, 'सेत'मित्यादि तदेतत् सम्यकश्रुतम् ॥
श श्रुतं से किंत'मित्यादि (४२-१९४)। अथ किं सन्मिथ्याश्रुतं?, २ यदिदमज्ञानिकैः, तत्राल्पज्ञानभावादधनवदशीलवद्वा सम्य॥८३ ॥
ग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्ते अत आह-मिथ्यादृष्टिभिः, किं-स्वच्छन्दयुद्धिमतिविकल्पितं, इहावग्रहेहे बुद्धिः, अपायधारणे | मतिः, स्वच्छन्देन-स्वाभिप्रायेण स्वतः, सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं, स्वबु|द्धिकल्पनाशिल्पनिर्मितमित्यर्थः, तद्यथा 'भारत'मित्यादि सूत्रसिद्धं, यावच्चत्वारश्च वेदास्सांगोपांगाः, एतानि स्वरूपतोऽन्यथावस्त्वभिधानान्मिथ्याश्रुतमेव, स्वामिसम्बन्धचिन्तायां तु भाज्यानि, तथा चाह-मिथ्यादृष्टोमिथ्यात्वपरिगृहीतानि विपरीताभिनिवेशहेतुत्वान्मिथ्याश्रुतं, एतान्येव सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि असारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात् सम्यक्श्रुतं, अथवा मिच्छद्दिहिस्सवि सम्यक्श्रुतमित्यादि, अथवा मिथ्यादृष्टरप्येतानि सम्यक्श्रुतं, कस्मात्, सम्यक्त्वहेतुत्वात, तथा चाह'जम्हाते मिच्छादिट्ठीया' इत्यादि, यस्मात्ते मिथ्यादृष्टयः 'तेहिं चैव समयेहिं चोदिता समाण' त्ति तैरेव समयैः-सिद्धान्तैः पूर्वापरविरोधद्वारेण यद्यतीन्द्रियार्थदर्शन स्यात् कथंचिदर्थप्रतिपत्तिरित्यादिना चोदिताः सन्तः केचन विवेकिनःसत्यक्यादय इव, किंी, 'सपक्खदिट्ठीओ वति' स्वपक्षदृष्टीस्त्यजन्तीत्यर्थः 'सत्त'मित्यादि, तदेतत् मिथ्याश्रुतं । 'से किंत'मित्यादि, सादि सपर्यवसितं अनाद्यपर्यवासितं चाधिकारवशायुगपदुच्यते, अथ किं तत् सादि, सह आदिना वर्तत इति सादि इत्येतद् द्वादशांगं गणि
॥८३॥ पिटकं व्यवच्छित्तिप्रतिपादनपरो नयः व्यवच्छित्तिनयः, पर्यायास्तिक इत्यर्थः, तस्यार्थो व्यवच्छित्तिनयार्थः, तद्भावो व्यवच्छित्ति
HAA
3%A335
-%
..
ॐR
Loading... Page Navigation 1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238