Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 183
________________ नन्दी | मोक्षस्तनिबन्धनं वा हितनिश्रेयसाभ्यां फलवती बुद्धिः परिणामिकीति गाथार्थः । अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपं है मतेर्भेदाः हारिभद्रीया दर्शयन्नाहवृत्ची अलए० गाहा ।।७२-१६५)। खमए० गाहा ॥(*७३-१६५)। चलणा० गाहा ॥ (*७४-१६५)॥ आसामर्थः ॥६३ ॥ कथानकेभ्य एवावसेयः, तानि चान्यत्र वक्ष्यामः ‘से तं' इत्यादि, तदेतदश्रुतनिश्चितम् . ____'से किं तमित्यादि, (२७-१६८) चतुर्विधं प्रज्ञप्तं, तद्यथा-अवग्रह ईहा अपायो धारणा, अवग्रहणमवग्रहः-सामान्यमात्रा| निर्दिश्यार्थग्रहणमित्यर्थः, तथा ईहनमीहा, सदर्थपर्यालोचनचेष्टेत्यर्थः, एतदुक्तं भवति-अवग्रहादुत्तीर्णः अपायात् पूर्वः सद्भूतार्थ-18 विशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागाभिमुखश्च प्रायो मधुरत्वादयः शंखादिशब्दधर्मा अत्र घटन्ते, न खरकर्कशनिष्ठुरतादयः शार्गादिशब्दधर्मा इति मतिविशेष ईहेति, तथा तदर्थाध्यवसायोपायः, निर्णयो निश्चयोऽवगम इत्यनर्थान्तरं, एतदुक्तं भवतिशांख एवायं शार्ग एव वेत्याद्यवधारणात्मकः प्रत्ययोऽपाय इति, तथा तदर्थविशेषधरण धारणा, अविच्युतिस्मृतिवासनारूपा॥ 'से किं तमित्यादि ॥२८-१६८)॥ अथ कोऽयमवग्रहो?, २ द्विविधः प्रज्ञप्तः, तद्यथा-अर्थावग्रहश्च व्यञ्जनावग्रहश्च, अर्यत इत्यर्थः, अर्थस्यावग्रहोर्थावग्रहः, सकलविशेषनिरपेक्षानिर्देश्यार्थग्रहणमेकसामायिकमिीत भावार्थः, व्यज्यतेऽनेनार्थः ४ प्रदीपेनेव घट इति व्यञ्जन, तचोपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन-उपकरणेंद्रियेण व्यञ्जनानां-शब्दा ॥६३॥ दिपरिणतद्रव्याणामवग्रहो व्यञ्जनावग्रहः, अथार्थावग्रहस्य तु लक्ष्यत्वात् सकलेन्द्रियार्थव्यापकत्वाचेतरस्य । R-ENCECAS WHATSAPP CAR

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238