Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 186
________________ व नन्दी- ___'से किं त' मित्यादि ॥(३३-१७६)। सूत्रसिद्धं यावदावर्त्तनता, वय॑ते अनेनेति वर्तन-क्षयोपशमकरणमेव ईहाभावनिवृत्त्य-18 धारणाहारिभद्रीय भिमुखस्यापायभावप्रतिपत्त्यभिमुखस्य चार्थविशेषावबोधविशेषस्या-मर्यादया वर्तनमावर्त्तनं तद्भावः आवर्त्तनता, ततः प्रतिपत्या(प्रती पयोया: वृत्ती IPपमा.) वर्त्तनं प्रत्यावर्चनं, अर्थविशेष एव विवक्षितापायप्रत्यासनतरबोधविशेषाणां मुहुर्मुहुर्वर्तनमित्यर्थः, तद्भावः प्रत्यावर्तनता, अपर अवग्रहा दिकाल: ॥६६॥ अयः अपायः विशेषतः सङ्कलनेन निश्चयो निर्णयोऽवगम इत्यनर्थान्तरं, सर्वथेहाभावाभिवृत्तस्यावधारणावधारितमर्थमवगच्छतोऽ-18 पाय इति भावार्थः, ततस्तमेवावधारितमर्थ क्षयोपशमविशेषात् स्थिरतया पुनः पुनः स्पष्टतरमेव बुध्यमानस्य बुद्धिः, विशिष्टं ज्ञानं विज्ञानं क्षयोपशमविशेषादवधारितार्थविषयमेव तीव्रतरधारणाकरणमित्यर्थः, 'से तं अवायो' सोऽयमपायः । 'से किं तमित्यादि ।।(३४-१७६ )॥ निगदसिद्धं यावद्धारणेत्यादि, अपायानन्तरमवगतार्थमविच्युत्या जघन्योत्कृष्टम-19 न्तर्मुहूर्त्तमात्रं कालं धारयतो धारणेति भण्यते, ततस्तमेवार्थ उपयोगाच्युतं जघन्येनान्तर्मुहर्तादुत्कृष्टतोऽसङ्खयेयकालात् परतः | स्मरतो धरणं धारणोच्यते, स्थापनं स्थापना, ततोऽपायावधारितमर्थ पूर्वापरालोचितं हृदि स्थापयतः स्थापना, मूत्घटस्थापनावत्, वासनेत्यर्थः, अन्ये तु धारणास्थापनयोर्व्यत्ययेन स्वरूपमाचक्षते, प्रतिष्ठापनं प्रतिष्ठा अपायावधारितमेवार्थ हृदि प्रभेदेन ॥६६॥ प्रतिष्ठापयतः प्रतिष्ठा भण्यते, जले उपलप्रक्षेपप्रतिष्ठावत्, कोष्ठक इति अविनष्टसूत्रार्थबीजधारणात् कोष्ठकवद् धारणा कोष्ठक इति । इहात्मनो ज्ञानस्वभावत्वाज्ज्ञानावरणीयादिकर्ममलपटलाच्छादितस्वभावत्वात् गुरुवदनसमुत्थशब्दाद्यनकविधकारणापाद्यमानक्ष| योपशमसामोदवबोधः, ज्ञेयस्य चानन्तधर्मात्मकत्वात कालक्षयोपशमविशेषतोऽवग्रहहापायावबोधविशेषो भावनीयः, काच SAHASRANA

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238