Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
संज्ञिश्रुतं
नन्दीहारिभद्रीय
वृत्ती
॥८
॥
| संज्ञिश्रुतस्य क्षयोपशमेन संज्ञीति लभ्यते, अयमत्र भावार्थः-संज्ञानं संज्ञा तद्योगात् संज्ञी तस्य श्रुतं संज्ञिश्रुतं, इदं सम्यक् श्रुतमेव,
अन्यथा संज्ञानाभावात् ,न हि मिथ्यादृष्टः संज्ञानमस्ति, हिताहितप्रवृत्तिनिवृत्त्यभावाद् , रागादिप्रवृत्तेः, उक्तं च-"तज्ज्ञानमेव न भवति | यस्मिन्नुदिते विभाति रागगणः। तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥१॥" सम्यग्दृष्टिस्तु तन्निग्रहपरत्वाद्वीतराग
सम एव, उक्तंच- "कलुसफलेण ण जुज्जइ किं चित्तं तत्थ जं विगतराओ । संतवि जो कसाए णिगिण्हती सोवि तत्तुल्लो ॥१॥" |त्तीत्यादि, अलं प्रसंगेन, तदित्थंभूतस्य संज्ञिश्रुतस्य क्षयोपशमेन सता संज्ञीति लभ्यते, अयं च सम्यग्दृष्टिरेव क्षायोपशमिकज्ञानयुक्तो रागादिनिग्रहपरः, तदन्यस्त्वेसंज्ञी, यत आह ग्रन्थकारः--असंज्ञिश्रुतस्य क्षयोपशमेनासंज्ञीति लभ्यते, 'सेत'मित्यादि, सोऽयं | दृष्टिवादोपदेशेन, एवं संज्ञिनस्त्रिभेदभिन्नत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविधमेवेति । अत्राह-कालिक्युपदेशेनेत्यादि क्रमाकिमर्थी, उच्यते, इह प्रायः सूत्रे यत्र क्वचित् संज्ञिग्रहणं तत्र दीर्घकालिक्युपदेशेन समनस्कसंज्ञिपरिग्रह इति प्रथमं तदुपन्यासः, अप्रधानत्वाच्चेतरयोः अन्ते च प्रधानाभिधानमिति न्याय्यं, 'सेत'मित्यादि, तदेतत् संज्ञिश्रुतं, असंज्ञिश्रुतं तु प्रतिपक्षाभिधानादेव प्रतिपादितं, तदेतदसंज्ञिश्रुतम् ।। | 'से किंत' मित्यादि ॥(४१- १९१॥ अथ किं तत् सम्यक्श्रुतं?,२ यदिदं प्रणीतमिति सम्बन्धः, तत्राशोकायष्टमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः, तथा चोक्तं-"अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च। भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ १॥ तैरर्हद्भिः, तत्र शुद्धद्रव्यास्तिकनयमतानुसारिभिःअनादिशुद्धा एव मुक्तात्मानोऽभ्युपगम्यन्ते,यथोतम्-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतः । ऐश्वयं चैव धर्मश्च, सहसिद्धं चतुष्टय॥१॥" इत्यादि, बहवश्व कैश्चिदिष्यन्ते, तेपि
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238