Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दीहारिभद्रीय "वृत्तौ ॥ ७९ ॥
'से किं तमित्यादि, अथ कोऽयं हेतूपदेशेन ?, हेतुः कारणं स एव उपदेशः हेतोरुपदेशः हेतूपदेशस्तेन, कारणोपदेशेनेत्यर्थः, यस्य प्राणिनोऽस्ति विद्यतेऽभिसन्धारणम्-- अव्यक्तेन विज्ञानेनालोचनं तत्पूर्विका तत्कारणिका करणशक्तिः क्रियाशक्तिः, करणं-क्रिया शक्ति:- सामर्थ्य, अव्यक्तविज्ञानालोचननिबन्धनचेष्टा सामर्थ्यमिति भावना, स प्राणी णमिति वाक्यालंकारे संज्ञीति लभ्यते, अयं च द्वीन्द्रियादिः सम्मूच्छिमपंचेन्द्रियावसानो विज्ञेयः तथाहि कृम्यादयो ऽपीष्टेष्वाहारादिषु प्रवर्त्तन्ते अनिष्टेभ्यश्च निवर्त्तन्ते स्वदेहपरिपालनार्थ, प्रायो वर्त्तमान एव, न चासंचिन्त्येष्टानिष्टविषयः प्रवृत्तिनिवृत्तिसम्भव इति संज्ञी, उक्तलक्षणविकलस्त्वसंज्ञी, तथा चाह -'यस्ये' त्यादि, यस्य नास्ति अभिसन्धारणपूर्विका करणशक्तिः सोऽसंज्ञीति लभ्यते, अयं चैकेन्द्रियपृथिव्यादिरवसेयो, मनोलब्धिरहितत्वाद, आह-यदि स्वल्पसंज्ञायोगाद्विकलेन्द्रियादयः संज्ञिन इष्यन्ते पृथिव्यादयः किं नेष्यन्ते ? यतस्तेषामपि दशविधाः संज्ञा विद्यन्त एव, तथा चोक्तं परमगुरुभिः- “कति णं भंते! एगिंदियाणं सन्नाओ पनत्ताओ?, गोयमा दस, तंजहा- आहारसंना भयसन्ना मेहुण० परिग्गहसन्ना कोह०माण ० माया ० लोभ० ओहसन्ना लोगसन्ना य" त्ति उपयोगमात्रमोघ संज्ञा लोकसंज्ञा स्वच्छ|न्दविकाल्पिता विश्वगमा लौकिकैराचरिता, तद्यथा - अनपत्यस्य न सन्ति लोका इत्यादि, अन्ये तु व्याचक्षते - ओघसंज्ञा दर्शनोपयोगो लोकसंज्ञा ज्ञानोपयोग इति, अत्रोच्यते, इहौघसंज्ञा स्तोकत्वाद् आहारा दिसंज्ञाश्चानिष्टत्वान्नाधिक्रियते, यथा न कार्षापणमात्रेण धनवानभिधीयते, मूर्त्तिमात्रेण वा रूपवानिति, किन्तु यथा प्रभूतरत्नादिसमन्वितो धनवान् प्रशस्तमूर्त्तियुक्तश्च रूपवानभिधीयते, एवं महती शोभना च संज्ञा यस्यास्त्यसौ संज्ञीति, विशिष्टतरा च विकलेन्द्रियसंज्ञेत्यलं विस्तरेण, 'सेत' मित्यादि, सोऽयं हेतूपदेशन । 'से किं त' मित्यादि, अथ कोऽयं दृष्टिवादोपदेशेन ?, दृष्टिः-दर्शनं वदनं वादः दृष्टीनां वादः दृष्टिवादः तदुपदेशेन तन्मतापेक्षया
संज्ञिश्रुतं
॥ ७९ ॥
Loading... Page Navigation 1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238