Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 197
________________ लब्ध्य क्षरं नन्दीहारिभद्रीय अनक्षरश्रुतं वृत्ती ॥७७॥ माह, लब्ध्यक्षरं समुत्पद्यते, कुतश्चिच्छब्दादेनिमित्तात् सञ्जाततदावरणकर्मक्षयोपशमस्य लब्ध्यक्षरं समुत्पद्यते-अक्षरोपलम्भः सञ्जायते, एतदुक्तं भवति--शब्दादिग्रहणसमनन्तरमिन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि शाङ्क इत्याद्यक्षरानुषक्तं विज्ञानमुत्पद्यते, तच्चानेकप्रकारं, तद्यथा-श्रोत्रेन्द्रियलब्ध्यक्षरमित्यादि, इह श्रोत्रेन्द्रियेण शब्दश्रवणे सति शाङ्खोऽयमित्याद्यक्षरद्वयलाभः श्रोत्रेन्द्रियनिमित्तत्त्वाच्छोडेन्द्रियलब्ध्यक्षरामिति, एवं शेषेष्वपि भावनीयं, 'से त' मित्यादि, तदेतल्लब्ध्यक्षर, 'से त' मित्यादि, तदेतदक्षरात्मकं अक्षरं च तदिति वा श्रुतं चाक्षरश्रुतं, तत्र संज्ञाव्यञ्जनाक्षरे द्रव्यश्रुतं, लब्ध्यक्षरं पुनर्भावश्रुतं, लब्धेर्विज्ञानरूपत्वात् ॥ " से किं त' मित्यादि, अथ किं तदनक्षरश्रुतम् ?, २ अनक्षरः शब्दः कारणं कार्यमनक्षरश्रुतं अनेकविधम्--अनेकप्रकार | प्रज्ञप्तम् , तद्यथा___ऊससियंगाहा ॥ (*८१-१८७)॥ उच्छ्वसनमुच्छ्वसितं, भाव निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितं, निष्ठीवन निष्ठ्यूतं, कासनं कासित, चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, चशब्दः समुच्चयाथे एव, अस्य व्यवहितः सम्बन्धः, कथा, संटित |चानक्षरं श्रुतमिति वक्ष्यामः,निःसङ्घनं निःसद्धिति, अनुस्वारवदनुस्वारं, अक्षरमपि यदनुस्वारवदुच्चार्यते, 'अनक्षर'मित्येतदुच्छ्व| सिताद्यनक्षरश्रुतमिति, सेण्टनं सेटितं तत् सेंटितं चानक्षरश्रुतमिति, इदं चोच्छ्वसितादि द्रव्यश्रुतमात्रं ध्वनिमात्रत्वात् , अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं, तस्य तद्भावेन परिणतत्वात् , आह-यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतं नोच्यते, येनोच्छ्वसितायेवोच्यते इति, अत्रोच्यते, रूढ्या, अथवा श्रूयत इति श्रुतं, अन्वर्थसंज्ञामधिकृत्योच्छ्वसितायेव श्रुतमुच्यते| न चेष्टा, तदभावादिति, अनुस्वारादयस्त्वर्थगमकत्वादेव श्रुतमिति, ‘से त' मित्यादि, तदेतदनक्षरश्रुतम् । SHRSHISHASHA इच्छया भुतं, चशब्द अक्षरमपि यदनुस्वायतमात्रं ॥७७॥

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238