Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
1
वृत्ती
नन्दी- वेपि शेषभेदानामुपन्यासोऽज्ञातज्ञापनार्थः, न च भेदद्वयादेवाव्युत्पन्नमतीनां शेषभेदावगम इति प्रतीतमेतद् , अलं विस्तरेण ॥ श्रुतभेदाः हारिभद्राय साम्प्रतमुपन्यस्तश्रुतभेदानां स्वरूपमनवगच्छन्नाचं भेदमधिकृत्य प्रश्नसूत्रमाह
18 अक्षरश्रुतं 'से किं त' मित्यादि ॥(३९-१८७)।। अथ किं तदक्षरश्रुतं, 'क्षर संचलने' न क्षरतीत्यक्षरं, तच्च ज्ञानं चेतनेत्यर्थः, जीवस्वा | ॥७६॥ भाव्यादनुपयोगेऽपि तत्त्वतो न प्रच्यवत इत्यर्थः, इत्थंभूतभावाक्षरकार्यकारणत्वादकाराद्यप्यक्षरमुच्यते, तत्राक्षरात्मकं श्रुतमक्षरश्रुतं
४ द्रव्याक्षराण्यधिकृत्य, अथवाऽक्षरं च तत् श्रुतं चाक्षरश्रुतं, भावाक्षरमधिकृत्य, इदमक्षरश्रुतं त्रिविधं प्रज्ञप्तं, अक्षरस्यैव त्रिभेदत्वात,
त्रिभेदतामेच दर्शयन्नाह- संज्ञाक्षरं १ व्यंजनाक्षरं २ लब्ध्यक्षरं ३, 'से किं तमित्यादि अथ किं तत् संज्ञाक्षरं ?, संज्ञान संज्ञा, P संज्ञायते वा अनयेति संज्ञा, तन्निबन्धनमक्षरं संज्ञाक्षरं, इदं च अक्षरस्य अकारादेः संस्थानस्याकृतिः संस्थानाकारो, यतस्तनिवन्ध| नैवैतेष्वकारादिसंज्ञा प्रवर्त्तते इति, एतच्च ब्राहम्यादिलिपीविधानादनेकविधं, 'सेतं सन्नक्खरं तदेतत् संज्ञाक्षरं ॥ ____ 'से किं त' भित्यादि, अथ किं तद् व्यञ्जनाक्षरं ?, व्यज्यतेऽनेनार्थः प्रदीपेनेत्र घट इति व्यञ्जनं तच्च तदक्षरं च व्यञ्जना
क्षरं, तच्चेह सर्वमेव भाष्यमाणमकारादि हकारान्तं, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, तथा चाह सूत्रकार:-अक्षरस्याकारादेः व्यञ्जना18| भिलापः शब्दोच्चारणं, 'से त' मित्यादि, तदेतद्वन्यजनाक्षरम् ॥
___'से किंत' मित्यादि, अथ किं तल्लब्ध्यक्षर?, लब्धिः-क्षयोपशमः उपयोग इत्यर्थः, 'अक्खरलद्धीयस्स' इत्यादि, इहाक्षरे ला॥७६ ॥ पलान्धर्यस्य सोऽक्षरलाब्धकस्तस्य, इन्द्रियमनउभयविज्ञानसमुत्थघटाद्यक्षरलब्धिसमन्वितस्येत्यर्थः, अनेन विकलेन्द्रियादिव्यवच्छेद
Loading... Page Navigation 1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238