Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 194
________________ ? -HARA नन्दी- | पुनः पश्यति--गृह्णाति, अस्पृष्टम् अनालिगितमसंबद्धमित्यर्थः, पुनःशब्दो विशेषणार्थः, तुशब्दस्त्वेवकारार्थः, ततश्चायमर्थः-अस्पृष्टमेव प्राप्याप्राहारभद्रीय | पश्यति, पुनःशब्दादस्पृष्टमपि योग्यदेशावस्थितं, नायोग्यदेशावस्थितमधोलोकादि, कुतः, अप्राप्तकारित्वात् परिमितदेशस्थविषय प्यकारिता वृत्तो ग्राहित्वाच्चक्षुष इति २, घायत इति गन्धस्तं ३, रस्यत इति रसस्तं च, स्पृश्यत इति स्पर्शस्तं, चशब्दौ पूरणसमुच्चयायौँ, 'बद्ध॥७४॥॥ | स्पृष्टमिति' बद्धम्-आश्लिष्टं तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत् , प्राकृतशैल्या चेत्थमुपन्यासो 'पद्धपुढे' ति, अर्थतस्तु स्पृष्टं च बद्धं च स्पृष्टबद्धमिति विज्ञयं, आलिंगितानन्तरमात्मप्रदेशैरागृहीतमित्यर्थः, गन्धादिः, स्तोकद्रव्यत्वादभावुकत्वाद् | प्राणादीनां चापटुत्वाद्विनिश्चिनोतीत्येव व्यागृणीयादिति गाथार्थः । इह स्पृष्टं शृणोति शब्दमित्युक्तं, तत्र किं शब्दप्रयोगोत्सृशान्येव केवलानि शब्दद्रव्याणि गृहात्युतान्यानि तद्भावितानि आहोस्वित मिश्राणीति चोदकाभिप्रायमाशंक्य न तावत् केवलानि, तेषां वासकत्वात्तयोग्यद्रव्याकुलत्वाच लोकस्य, किन्तु मिश्राणि तद्वासितानि वा गृहातीति, अमुमर्थमभिधित्सुराह भासागाहा ॥७९-१८४)। भाष्यत इति भापा, वकत्रा शब्दतयोत्सज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेणयो भाषा-1 समश्रेणयः, समग्रहणं विश्रेणीव्यवच्छेदार्थ, इह श्रेणयः क्षेत्रप्रदेशश्रेणयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु विद्यन्ते, यामुत्सृष्टा सति भाषाऽऽद्यसमय एव लोकान्तमनुधावतीति, ता इतो- भाषासमश्रेणीतः, इतो गतः प्राप्तः स्थित इत्यन सपा-४॥७४॥ थोन्तरं, एतदुक्तं भवति- भाषासमश्रेणिव्यवस्थित इति, शब्द्यतेऽनेनेति शब्द: भाप त्वेन परिणतः पुद्गलराशिः तं शब्द, ये पुरुषा-12 श्वादिसम्बन्धिनं शृणोति-गृहाति उपलभत इति पर्यायाः, यत्तदोर्नित्यसम्बन्धात्तं मिश्रं शृणोति, एतदुक्तं भवति- उत्सृष्टद्रव्य भावितापान्तरालस्थशब्दद्रव्यामिश्रमिति, विश्रोणि पुनरित इति वर्तते, ततश्चायमर्थो भवति- विश्रेणिव्यवस्थितः पुनः श्राता शब्द

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238