Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
Hiव्यवहारिकार्थावग्रहव्यञ्जनावग्रही भत्ताइ भण्णइ चउत्थी । जह हत्या मधीयते, तस्यार्द्ध मुर
दीनां
नन्दी- तत्र कालः परमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणाज्जीर्णपदृशाटिकापाटनदृष्टान्ता- अवग्रहाहारिभद्रीय चावसेय इति, तथा सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथक् पृथगन्तर्मुहूर्त्तकालं भवत इति ज्ञातव्यौ, ईहा चापायश्चैहापायो, वृत्तो ट्रा प्राकृतशैल्या बहुवचनं, उक्तं च-"बहुवयणेण दुवयणं छढिविभत्तीइ भण्णइ चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं
हाकालमानं ॥७३॥
| ॥१॥" तावीहापायौ मुहूतार्द्ध ज्ञातव्यौ भवतः, तत्र मुहूर्त्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्यार्द्ध मुहूर्ताद्ध, तुशन्दो विशेषणार्थः, किं विशिनष्टि ?, व्यवहारापेक्षयैतन्मुहूर्ता मुक्तं, तत्त्वतस्त्वन्तर्मुहर्तमवसेयमिति, अन्ये त्वेवं पठन्ति"मुहुत्तमंतं तु" मुहूर्तान्तस्तु, द्वे पदे, अयमर्थः-अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्तं भवति-ईहापायो | महूर्तान्तः, भिन्न मुहूर्त ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्यर्थः, कलनं कालः कालं, न विद्यते संख्यायन्ते इयन्तः पक्षमासत्वयनसंवत्सरादय इत्येवंभूता संख्या यस्यासावसंख्येयः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसंख्यं, तथा संख्यायत इति संख्यःइयन्तः पक्षमासर्वयनादय इत्येवं, संख्येय प्रमित इत्यर्थः, तं संख्यं, चशब्दादन्तर्मुहूर्त च, धारणाभिहितलक्षणा भवति ज्ञातव्या, | अयमत्र भावार्थः-अपायोत्तरकालमविच्युतिरूपान्तर्मुहूतं भवत्येव, स्मृतिरूपाऽपि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृतिधारणायाः बीजभूता संख्येयवर्षायुषां सत्त्वानां संख्येयकालं असंखयेयवर्षायुषां पल्योपमादिजीविनां चासंख्येयमिति गाथार्थः॥ इत्थमवग्रहादीनां स्वरूपमाभिधायेदानीं श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्रतिपिपादयिपुराह
पुढे सुणेहगाहा ॥ (*७८-१८४ ) ॥ तत्र स्पृष्टमित्यालिङ्गितं, तनौ रेणुबत् , शृणोति-गृह्णाति, किं?, शब्द-शब्दद्रव्यसंघातं, दाकुतः ?, तस्य सूक्ष्मत्वाद्भावुकत्वात् प्रचुरद्रव्याकुलत्वाच्छोडेन्द्रियस्यान्येन्द्रियग्रहणात प्रायः पटुतरत्वात् १, रूप्यत इति रूपं तद्रूपं
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238