Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
H
नन्दीहारिभद्रीय
अवग्रहादयो भेदाः
वृत्ती
।
॥ ७१ ॥
ARSAUGAT SCE
पर्यालोचयतो अवगन्तव्या इति । अत्राह-किमुक्तलक्षणमवग्रहादिक्रम विहाय क्वचिदपि मतिज्ञानं नोत्पद्यते येनैवं क्रम इति, अत्रोच्यते, नोत्पद्यते, तथाहि-नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यते इत्यलं प्रसंगेन ॥ सर्वमेवेदं द्रव्यादिभिर्निरूपयन्नाह
'तं समासतो' इत्यादि।(३७-१८४)।। द्रव्यत आभिनिबोधिकज्ञानी आदेशन, आदेश:-प्रकारः, स च सामान्यतो विशेष| तश्च, तत्र द्रव्यजातिसामान्यादेशेन, द्रव्याणि-धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश | इत्यादि, न पश्यति सर्वात्मना धर्मास्तिकायादीन् , शब्दादीस्तु योग्यदेशावस्थितान् पश्यत्यपि, श्रुतादेशतो वा जानाति, एवं | | क्षेत्रादिष्वपि भावनीय, नवरं तान्न पश्यत्येव, तथा चोक्तं भाष्यकारेण-"आदेसोत्ति पगारो ओहादेसेण सव्वदव्वाई । धम्मत्थि| काइयाइं जाणइ न उ सव्वभावेण ॥ १॥ खेत्तं लोगालोग कालं सव्वद्धमहव तिविधोऽवि । पंचोदइयादीए भावे ज नेयमेवतियं | ॥२॥ आदेसोत्ति व सुत्तं सुतोवलद्धेसु तस्स मतिणाणं । पसरह तब्भावणभाविणोवि सुत्ताणुसारेण ॥३॥" साम्प्रतं संग्रहगाथा उच्यते, तत्र
उग्गह० गाहा ॥ (*७५-१८४) ॥ अवग्रहः प्राग्निरूपितशब्दार्थः, तथा ईहापायश्च, चशब्दः पृथगवग्रहादिस्वरूप|स्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनामीहादयः पर्याया न भवन्तीत्युक्तं भवति, समुच्चयार्थो वा, यदा समुच्चयार्थस्तदा व्यवहितो द्रष्टव्यः, धारणा च, एवकारः क्रमपरिदर्शनार्थः, एवमनेनैव क्रमेण भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भियन्त इति भेदा-विकल्पाः
ASSIRSAHASRCARRIES
॥७१॥
SS
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238