Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
॥६७॥
नन्दी- देकाधिकरणत्वाद्, अन्यथा परिच्छेदप्रवृत्तिलक्षणसकललोकप्रसिद्धसंव्यवहारोच्छेदप्रसङ्ग इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् ॥अब-12 हारिभद्रीय का ग्रहादिकालप्रमाणं प्रतिपादयमाह
प्रतिबोधकवृत्तो हा
'ओग्गहे.' इत्यादि।।(७४।३५-१७७)। अर्थावग्रहः एकसामायिका, आन्तमौहर्तिकी ईहा, आन्तौहूर्तिकोऽपायः, धारणा &ा दृष्टान्त: |संख्येयं वाऽसख्येयं वा कालं स्मृतिवासनारूपा, सङ्ख्थेयवर्षायुषां संख्येयमसंख्येयवर्षायुषामसंख्येयम् । 'एवं अट्ठावीसविधस्सेत्यादि, एवमुक्तेन प्रकारेण अष्टाविंशतिविधस्य, कथमष्टाविंशविधं , चतुर्विधो व्यञ्जनावग्रहः षड्विधोऽर्थावग्रहः षड्विधा ईहा पविधोऽपाय: षड्विधा धारणा, एवमष्टाविंशतिविधस्याभिनिबोधिकज्ञानस्य सम्बन्धी यो व्यञ्जनावग्रहः तस्य प्ररूपणं-प्रतिपादनं करिष्यामि, कथं १, प्रतिबोधकदृष्टान्तेन मल्लकदृष्टान्तेन च, 'सं किं त'मित्यादि ॥(३६-१७७)। प्रतिबोधयतीति प्रतिबोधकः स । एव दृष्टान्तस्तेन, तद्यथा नाम कश्चिदनिर्दिष्टस्वरूपः पुरुषः कंचिदन्यतममनिर्दिष्टस्वरूपमेव पुरुषं सुप्तं सन्तं पतियोधएज्जत्ति प्रतिबोधयेत्, कथं १. अमुकामुकेति, तत्र चोदकेत्यादि. इह ज्ञानावरणकर्मोदयतः कथितमपि सूत्रार्थमनवगच्छन् प्रश्नचोदनाच्चो| दकः, अविशिष्टक्षयोपशमभावतो वा अगृहीतशास्त्रगर्भार्थः पूर्वापरविरोधचोदनात् चोदकः, यथाऽवस्थितं सूत्रार्थ प्रज्ञापयतीति प्रज्ञा-131 पकः, श्रीतार्थापेक्षया विरुद्धं पुनरुक्तसूत्रं वा अर्थतोऽविरुद्ध अपुनरुक्तं प्रज्ञापयतीति प्रज्ञापकः, तत्र चोदकः प्रज्ञापकं एवमुक्तवानिति, भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थः, किमेकसमयप्रविष्टेत्यादि सुगमं यावत् एवं वदन्तं चोदकं प्रज्ञापक एवमुक्तवान्-नो एकसमयप्रविष्टेत्यादि प्रकटार्थ यावत् न सख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, नवरमय प्रतिषेधः स्फुटश-12 ब्दविज्ञानग्राह्यतामधिकृत्य वेदितव्यः, शब्दविज्ञानजनकत्वेनेत्यर्थः, अन्यथा सम्बन्धमात्रमधिकृत्य प्रथमसमयादारभ्य ग्रहणमा
SAROSAMACHARAC-%
॥६७॥
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238