Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 181
________________ नन्दी ॥६१॥ OMSROSAROSARMA-- पारिणामिकी । बुध्यते अनयेति घुद्धिर्मतिरित्यर्थः, सा चतुर्विधोक्ता तीर्थकरगणधरैः, किमिति?, यस्मात् पंचमी नोपलभ्यते केवलिना-18बुद्धिचतुष्क पि,असत्त्वादिति गाथार्थः। औत्पत्तिक्या लक्षण प्रतिपादयत्राह-पुन्य गाहा।।(*६२-१४४)।पूर्वमिति बुद्ध्युत्पादात् प्राक् स्वयमदृष्टः अन्यतश्चाश्रुतः अवेदितो मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धो यथावस्थितः गृहीतोऽवधारितः अर्थोऽभिप्रेतपदार्थो यया | सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं चाव्याहतमुच्यते, फलं-प्रयोजनं, अव्याहतं च तत्फलं च २ योगो: स्यास्तीति योगिनी अव्याहतफलेन योगिनी २, अन्ये पठन्ति-अव्याहतफलयोगा अव्याहतफलेन योगोऽस्याः सा अव्याहतफल| योगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः ॥ साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयत्राह भरहसिल पणिय० ॥१६३ ॥ भरह० ॥ *६४ ॥ महुसित्थ ॥ *६५ ॥ (१४४) गाहाओ, आसामर्थः कथानकेभ्य | एवावसेयः, तानि चावसरप्राप्तान्यपि गुरुनियोगान्न ब्रूमः, किन्त्वावश्यके वक्ष्यामः, अधुना वैनयिक्या लक्षणं प्रतिपादयत्राह . भरणिस्थ० गाहा (*६६-१५९)। इहातिगुरु कार्य दुर्निर्वहत्वाद्भर इव भरः तन्निस्तरणे समर्था भरनिस्तरणसमर्था, त्रयोद वर्गाखिवर्गमिति लोकरूढेधर्मार्थकामाः तदर्जनपरोपायप्रतिपादननिवन्धनं सूत्र, तदन्वाख्यानं त्वर्थः पेयालं प्रमाण सारो वा त्रिवर्ग-17 सूत्रार्थयोर्गृहीतं प्रमाणं सारो वा यया सा तथाविधा, अथवा त्रिवर्ग:-त्रैलोक्य, आह-त्रिवर्गसूत्रार्थगृहीतसारत्वे सत्यश्रुतनिश्रितत्वं विरुध्यत इति, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं सम्भवति, अत्रोच्यते, इह प्रायोवृत्तिमंगीकृत्याश्रुतनिश्रितभावेऽपि 3. न कश्चिद्दोष इति, उभयलोकफलवती ऐहिकामुष्मिकफलवती विनयसमुत्था विनयोद्भवा भवति बुद्धिरिति गाथार्थः । अस्या ४ ॥६१॥ 4 एव विनेयजनानुग्रहार्थ उदाहरणैः स्वरूपमुपदर्शयबाह

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238