Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 133
________________ - त एव स्फुरद्विधुज्ज्वलन्ति शिखराणि यस्येति समासः, इह च विनयस्यान्तरतपोभेदत्वात्तपांस्येव स्फुरन्ति प्रावचनिकाश्च नन्दी विशिष्टाचार्यादयः शिखराणि, 'विविधगुणे'त्यादि, विविधा गुणा येषां ते विविधगुणाः, विशेषणान्यथाऽनुपपत्त्या साधवो हारिभद्रीय सूर्यस्या ल चलन्द्रतया वृत्ती गृह्यन्ते, त एव विशिष्टकुलोत्पन्नत्वात् सत्त्वसुखहेतुधर्मफलप्रदानाच्च कल्पवृक्षकाः विविधगुणकल्पवृक्षकाः, फलभरश्च कुसुमानि च २ • स्तवः & विविधगुणकल्पवृक्षकाणां फलभरकुसुमानि २ तैराकुलानि वनानि यस्येति समासः, इह च फलभरो धर्मफलभरो गृह्यते, कुसुमानिट ॥ १३॥ ऋद्धयो, वनानि गच्छा इति गाथार्थः॥ ___णाणगाहा ॥(*१७-४६)। ज्ञानं च तद्वरं च २ परमनिर्वृत्तिहतुत्वात् तदेव रत्नं दीप्यमानत्वात् कान्ता विमला वैडूर्यचूडा | यस्य स तथाविधः, दीप्यते यथावस्थितजीवादिपदार्थस्वरूपोपलम्भात् , कान्ता भव्यजनमनोहारित्वाद् , विमला तदावरणा| भावाद्, वन्देत्ति विनयप्रणतसंघमहामन्दरगिर्यन्माहात्म्यामिति, कर्मणि वा षष्ठीति गाथार्थः ॥ एवं संघनमस्कारा अपि प्रति|पादिताः, साम्प्रतमावलिका प्रतिपाद्यते, सा च त्रिविधा- तीर्थकरावलिका गणधरावलिका स्थविरावालका च, तत्र तीर्थकराव|लिकां प्रतिपादयन्नाह वंदे० गाहा, विमल गाहा ॥(*१८/१९-४७)। गाथाद्वयमपि निगदसिद्धं । गणधरावलिका तु या यस्य तीर्थकृतः सा प्रथमानुयोगानुसारेण द्रष्टव्येति, महावीरवर्द्धमानस्य पुनरियम्-पढमेत्थ इंदभूई वीओ पुण होइ अग्गिभूइत्ति । तइए य3 वाउभूई तओ वियत्ते सुहम्मे य ॥१॥ मंडिय मोरियपुत्ते अंकपिए चेव अयलभाया य। मेयज्जे य पभासे गण 55555

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238