Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 163
________________ CCA 34 नन्दीहारिभद्रीय वृत्ती ॥४३॥ SHARASHASA प्रणेतृत्वाच्चतुर्दशपूर्वधरत्वात् सकलप्रज्ञापनीयभावपरिज्ञानयुक्तत्वात् सर्वज्ञकल्प एव, उक्तञ्च-"संखातीतेऽवि भवे साहइ जं वा मनःपर्या| परो उ पुच्छेज्जा । ण यण अणाइसेसी वियाणई एस छउमत्थो ॥१॥ ततः किमर्थ पृच्छति', अत्रोच्यते, कुतश्चिदभिप्राया- याधिकारः |व, जानत एव स्वशिष्येभ्यो वा प्ररूप्य तत्सम्प्रत्ययनिमित्तं, सूत्ररचनाकल्पतो वेति न दोषः, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः,गौ| तमेन पृष्टो भगवानाह-गौतम मनुष्याणामुत्पद्यते, नान्येषा, विशिष्टचारित्रप्रतिपच्यभावाद, एवमन्यत्रापि भावना कार्येति, स| म्मूच्छिममनुष्या गर्भव्युत्क्रान्तिकमनुष्यवान्तादिसमुद्भवाः, उक्तञ्च-"कहि णं भेत! समुच्छिममणुस्सा संमुच्छति', गोयमा ! अंतो मणुस्सखत्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइज्जेसु दीवसमुद्देसु पनरससु कम्मभूमीसुं छप्पन्नाते अंतरदीवएसु गम्भवकंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा-वतेसु वा पित्तेसु वा सुक्केसु वा सोणिएसु वा सुक्कपोग्गलेसु वा सुक्कपोग्गलपरिसाडेसु वा विगयकलवरेसु वा णगरणिद्धमणेसु वा सव्वेसु चेव असुईएसु असुइट्ठाणेसु वा, एत्थ णं | समुच्छिममणुस्सा संमुच्छन्ति अंगुलस्स असंखेज्जइभागमेत्तीए ओगाहणाए असभी मिच्छद्दिट्ठी अन्नाणी सव्वाहिं पज्जतीहि अपज्जत्तगा अन्तोमुहुत्तद्धाउया चेव कालं करंति"। भरताद्याः पंचदश कर्मभूमयः, हेमवताद्यास्त्रिंशदकर्मभूमयः, त्रीणि योजनशतानि लवणजलधिजलमध्यमधिलध्य हिमवशिखरिपादप्रतिष्ठा एकोरुकाद्याः षट्पंचाशदन्तीपा भवन्ति, कर्मभूमौ जाताः कर्मभूमिजा इत्येवमक्षरगमनिका कार्या, संख्येयवर्षायुषः पूर्वकोव्यादिजीविनः असंख्येयवर्षायुषः पल्योपमादिजीविन इति, इह प- ॥४३॥ याप्तिर्नाम शक्तिः, सा च पुद्गलद्रव्योपचयादुत्पद्यते, सा पुनः षप्रकारा, तद्यथा-आहारपर्याप्तिः शरीरपर्याप्तिः इन्द्रियपर्या-12 प्तिः प्राणापानपर्याप्तिः भाषापर्याप्तिः मनःपर्याप्तिश्चति, तत्र पर्याप्तिः क्रियापरिसमाप्तिः, आत्मनः शरीरेन्द्रियप्राणापानवाङ्मनोयो -35-45455G ॐ ॐ

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238