Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
S
नन्दीहारिभद्रीय
वृत्ती
॥४७॥
लोगोवरि जे ते उवरिमा, केय ते ?, उच्यते, सव्वतिरियलोगवत्तिणो, तिरियलोगस्स वा अहो नव जोयणसतवत्तिणो, ताण चेव जे
ट्रमनःपर्याहेट्ठिमा ते जाव पश्यतीत्यर्थः, इमं च ण घडति, अहोलोइयगाममणपज्जवणाणसंभववाहल्लत्तणओ, उक्तश्च-"इहाधोलौकिकान्,
याधिकारः ग्रामान् , तिर्यग्लोकविवर्तिनः। मनोगतांस्त्वसौ भावान् , वेत्ति तद्वर्तिनामपि ॥१॥" अलं प्रसंगेन, एवमूवं यावज्ज्योतिश्चक्रस्योपरितलं, तिर्यग्यावदन्तो मनुध्यक्षेत्रे, मनुष्यलोकान्त इत्यर्थः, शेषं सुगमं यावत् ‘सण्णीणं पञ्चेन्द्रियाणा'मित्यादि, तत्र संज्ञिनोऽपान्तरालगतावपि तदायुष्कसंवेदनादभिधीयन्त एव, न तैरिहाधिकार इत्यतः पञ्चेन्द्रियग्रहणं, तेऽपि चोपपातक्षेत्रप्राप्ता अपि मन:पर्याप्त्या अपर्याप्तका अपि भण्यन्ते, न च तैरपीहाधिकार इत्यतः पर्याप्तकग्रहणं इति, स्वरूपकथनं वा संज्ञिनां पञ्चेन्द्रियाणां | पर्याप्तकानामिति, अथवा संझिनो हेतुवादोपदेशन विकलेन्द्रिया अपि भण्यन्ते, तद्व्यवच्छेदार्थ पञ्चेन्द्रियग्रहणं, तेऽप्यपर्याप्तका * | अपि भवन्ति अतः पर्याप्तग्रहणमिति, इह क्षेत्राधिकारस्यैव प्राधान्यात्तदेव मनोलब्धिसमन्वितजीवाधारक्षेत्रमभिगृह्यते, विपुलमतिः | अर्द्ध तृतीयस्य येषु तान्यर्द्धत्तीयानि तैरभ्यधिकतरं, प्रभूततरमित्यर्थः, तदेव प्राकृतशैल्या अभ्यधिकतरकं, एवं शेषेष्वपि द्रष्टव्यं, तत्रैकदिशमप्यधिकतरं भवत्यतः सर्वतोऽधिकतरमिति प्रतिपादनार्थमाह-विपुलतरं-विस्तीर्णतरम्, अथवा आयामविष्कम्भावाश्रि-IP त्यामभ्यधिकतर, बाहल्यमाश्रित्य विपुलतरं तथा विसुद्धतरं निर्मलतरमित्यर्थः, यथा चन्द्रकान्तादिप्रकाशकद्रव्यविमलरतरविशेषाद्विमलप्रकाशितद्रष्टुः सकाशाद्विमलतरप्रकाशितद्रष्टा विशुद्धतरं पश्यति, एवं विष्कम्भितोदयमनःपर्यायज्ञानावरणस्य कारण-14॥४७॥ भेदतो मन्दरतरविशेषभावात् ऋजुमतेः सकाशात् विपुलमतिर्विशुद्धतरमिति, उपशान्तावरणविशेषादपि ज्ञानस्य विशेष इत्येतावताऽशेन दृष्टान्तः, तथा तदावरणक्षयोपशमविशेषाच्च वितिमिरतरं-निर्मलतरं, अथवा प्रारबद्धतदावरणकर्मक्षयोपशमस्य प्रधान
ARARIES
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238