Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दीहारिभद्रीय वृत्तौ
॥ ५४ ॥
थाऽभिप्रायः । न च क्षयकार्येण अवश्यमनवरतमेव भवितव्यमिति दर्शयन्नाह अह णवि एवं ता सुण जहेव खीणंतराइओ अरहा। संतेवि अंतरायक्स्वयम्मि पंचप्पगारम्मि ॥ ७ ॥ सततं न देति लहति व भुंजति उबभुंजई व सव्वन्नू । कज्जम्मि देति लभति व भुंजंति तहेव इहइंपि ॥ ८ ॥ किंच दिंतस्स लभंतस्स य भुंजंतस्स व जिणस्स एस गुणो । खीणंतराइयत्ते जं से विग्धं न संभवइ ॥ ९ ॥ उवउत्तस्सेमेव य णाणम्मि व दंसणम्मि व जिणस्स । वीणावरणगुणोऽयं जं कसिणं मुणइ पासइ वा ॥ १० ॥ चो०- पासंतोऽवि न जाणइ जाणं व ण पासती जह जिणिदो। एवं न कदाइवि सो सव्वन्नू सव्वदरिसी य ॥ ११ ॥ पश्यन्नपि न जानाति जानन्वा न पश्यति यदि जिनेद्रः एवं न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी वा, युगपदन्यतरोपयोगकालेऽन्यतरोपयोगाभावादिति गाथार्थः ॥ सिद्धान्तवा - द्याह- जुगवमजाणतोऽवि हु चउहिवि णाणेहिं जहेब चउणाणी । भण्णइ तहेव अरहा सव्वन्नू सव्यदरिसी य ॥ १२ ॥ इयं तु निगदसिद्धैव, नवरं क्षायिकभावमाश्रित्येति गाथार्थः ॥ पुनरप्याह तुल्ले उभयावरणक्वयम्मि पुव्वतरमुब्भवो कस्स! | दुविहुवयोगाभावे जिणस्स जुगवंति चोदेति ॥ १३ ॥ तुल्ये उभयावरणक्षये केवलज्ञानदर्शनावरणक्षये पूर्वतरं प्रथमतरमुद्भवः - उत्पादः कस्य?, यदि ज्ञानस्य स किंनिबन्धन इति वाच्यं तदावरणक्षयनिबन्धन इति चेत् दर्शनेऽपि तुल्य इति तस्याप्युद्भवप्रसंगः, एवं दर्शनेऽपि वाच्यं, अतः स्वावरणक्षयेऽपि दर्शनाभाववत् ज्ञानस्याप्यभावप्रसंग ः विपर्ययो वा एवं द्विविधोपयोगाभावे जिनस्य युगपदिति चोदयति, अयं गाथार्थः । अत्र सिद्धान्तवाद्याह – भण्णति ण एस नियमो जुगवुप्पन्नेण जुगवमेवेह । होयव्वं उवओगेण एत्थ सुण ताव दितं ॥ १४ ॥ जह जुगवुप्पत्तीयवि सुत्ते सम्मत्त
केवलोपयोगवादः
॥ ५४ ॥
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238