Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
44545
नन्दी
हारिभद्रीय वृत्ती
सूर्यस्याचलन्द्रतया स्तवः
AASAR
धर्म एव वररत्नमण्डिता प्रधानरत्नमण्डिता चामीकरमेखला यस्य स धर्मवररत्नमाण्डितचामीकरमेखलाकः, क्रियायोजना पूर्ववदेव अवसेया, इह धर्मो द्विविधा, मूलगुणोत्तरगुणरूपः, तत्रोचरगुणधर्मो रत्नानि मूलगुणधर्मस्तु चामीकरमेखलेति, तथा च न राजते | मूलगुणधर्मचामीकरमेखलोत्तरगुणधर्मरत्नभूषणविकलेति गाथार्थः॥
नियमूसियल्गाहा॥(१३-४५)।इहोत्सृतशब्दस्य व्यवहितः प्रयोगो द्रष्टव्यः, ततश्चैवं भवति-नियम एव कनकशिलातलानिनियमकनकशिलातलनि तेषूचिकृतानि उज्ज्वलानि ज्वलन्ति चिन्तान्येव प्राकृतशैल्या कूटानि यस्मिन् स तथाविधः, इह च नियमः इन्द्रियनोइन्द्रियनियमः परिगृह्यते, उत्सृतानि अशुभाध्यवसायपरित्यागात्, उज्ज्वलानि प्रतिसमयं कर्ममलविगमात्, ज्वलन्ति सदा सूत्रार्थानुस्मरणरूपत्वात्, चिन्त्यते यैस्तानि चित्तानि, उक्तं च-"चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दौरैस्तस्य शिष्टा विपत्तयः॥१॥" इति, दनं वृक्षसमुदायः, नन्दनं च तद्वनं च नन्दनवनं, तत्र नन्दन्ति यत्र सुरसिद्धदैत्यविद्याधरादयस्तनंदनं वनमित्यशोकसहकारादिजालं, मनो हरतीति मनोहरं,लतावितानविविधपुष्पफलप्रवालाद्युपपेतत्वात्,नन्दनवन च तन्मनोहरं चेति 'विशेषण विशेष्येण बहुल'मिति समासः, तस्य, सुरभिश्चासौ शीलगन्धश्च सुरभिशीलगन्धः तेनाध्मातः-व्याप्तो यः स तथाविधस्तस्य क्रिया पूर्ववत् , इह च संघमंदरगिरेः सन्तोष एव नन्दनवनं, तथाहि-नन्दन्ति तत्र साधव इति, तदेव विविधामोषध्यादिलब्ध्युपतत्वान्मनोहरं तस्य सुरभिशीलगन्ध एवेति, अथवा मनोहरत्वं सुरभिशीलगन्धाविशेषणमिति गाथार्थः ।।
जीवदय० गाहा ॥(*१४-४५॥ जीवदयैव सुन्दराणि स्वपरनिवृत्तिहेतुत्वात् कन्दराणि वस्तुतस्तपस्विनिलयत्वात् ,
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238