Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
6
नन्दीहारिभद्रीय
वृत्ती
।
॥३९॥
SHARE
सुहुमो य. गाहा ॥ (*५५-९०)॥ सूक्ष्मश्च-श्लक्ष्णश्च भवति कालः, यस्मादुत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः
वर्धमानादि प्रतिपादिताः, तथापि ततः कालात् सूक्ष्मतरं भवति क्षेत्र, कुतः-१, यस्मादंगुलश्रेणिमात्रे क्षेत्र, प्रदेशपरिमाणं प्रतिप्रदेशं समय
II. मेदाः गणनया अवसर्पिण्यः असंख्येयास्तीर्थकृद्भिः प्रतिपादिताः, एतदुक्तं भवति-अंगुलश्रेणिमात्रक्षेत्रप्रदेशाग्रं असंख्येयावसर्पिणीसमयराशिपरिमाणमिति गाथार्थः। सेतं इत्यादि, तदेतद्वर्द्धमानकं अवधिज्ञानमिति ।. . _ 'से किंत'मित्यादि (१३-९६)॥ अथ किं तद्धीयमानकी, २ कथंचिदवाप्तं सत् अप्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य सतः अविरतसम्यग्दृष्टेर्वतमानचारित्रस्य देशविरतादेः संक्लिश्यमानस्य वध्यमानकर्मसंसर्गादुत्तरोत्तरं संक्लेशमासादयतः अविर| तसम्यग्दृष्टरेव, संक्लिश्यमानचारित्रस्य देशविरतादेः, सर्वतः समन्तादवधिः परिक्षीयते, तदेतद्धीयमानकमवधिज्ञानमिति॥
'सेकिंत'मित्यादि (१४-९६॥ अथ किं तत् प्रतिपात्यवधिज्ञानं?,२ 'जन्न' मिति, यदवधिज्ञानं जघन्येन सर्वस्तोकतयाऽगुलस्यासंख्येयभागमात्रं वा, उत्कर्षेण सर्वप्रचुरतया यावल्लोकं दृष्ट्वा लोकमुपलभ्य तथाविधक्षयोपशमजन्यत्वात् प्रतिपतेत् , न भवेदित्यर्थः, तदेतत् प्रतिपात्यवधिज्ञानं इति, क्रियाशेष प्रायो निगदसिद्धं, नवरं पृथक्त्वमिति द्विप्रभृतिरानवभ्य इति सिद्धान्त| परिभाषा, तथा हस्तद्वयं कुक्षिरुच्यते, चत्वारो हस्ता धनुरिति, 'सेत' मित्यादि, तदेतत्प्रतिपात्यवाधिज्ञानम् ।।
|॥३९॥ 'से किंत'मित्यादि॥(१५-९७)॥अथ किं तदप्रतिपात्यवधिज्ञानं?, 'जेणं' ति येनावधिज्ञानेनालोकस्य सम्बन्धिनं एकम| प्याकाशप्रदेशं, अपिशब्दादहून् वा, पश्येत् शक्त्वपेक्षयोपलभेत, एतावत्क्षयोपशमप्रभवं यत् 'तत ऊवं मिति तत आरभ्याप्रति
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238