Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दी
ज्ञानभेदानामुद्देश:
***********
क्षयोपशम एव, अभिनिबुद्धयतेऽस्मिन्निति वा क्षयोपशमें सत्याभिनिबोधिकं, आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिहारिभद्रीय ४
बुध्यत इति, आभिनिबोधिकं च तज्ज्ञानं चाभिनिबोधिकज्ञानं १ तथा श्रूयते इति श्रुतं-शब्द एव, भावश्रुतकारणत्वात्, कारणे वृत्ती
कार्योपचारादिति भावार्थः, श्रूयते वा अनेनेति श्रुतं-तदावरणक्षयोपशम इति हृदयं, श्रूयतेऽस्मादिति वा श्रुतं-तदावरणक्षयोपशम ॥ २५॥
एव, श्रूयतेऽस्मिन्निति वा क्षयोपशमे सति श्रुतं, आत्मैव श्रुतोपयोगपरिणामानन्यत्वाच्छ्रणोतीति, श्रुतं च तत् ज्ञानं च श्रुतज्ञानर तथाऽवधीयतेऽनेनेत्यवधिः, अवधीयत इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेति अवधिज्ञानावरणकर्मक्षयोपशम एव, तदुपयोग| हेतुत्वादित्यर्थः, अवधीयतेऽस्मादित्यवधिस्तदावरणकर्मक्षयोपशम एव, अवधीयते तस्मिन्निति वेत्यवधिर्भावार्थः पूर्ववदेव, अवधानं Pवा अवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं ३,. तथा मनःपर्यायज्ञानमित्यत्र परिः सर्वतो भावे अयनं
अयः गमनं वेदनमिति पर्यायाः, परि अयः पर्ययः, पर्ययनं पर्यय इत्यर्थः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परि
च्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यायज्ञानं, अथवा मनसः पर्याया मनःपर्याया धर्मा बाह्यवस्त्वालोचनादिप्रकारा इत्यनर्थाअन्तरं तेषु ज्ञानं मनःपर्यायज्ञानं तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्द्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्ब
नमेवेति भावार्थः ४, तथा केवलम्-असहायं मत्यादिज्ञाननिरपेक्षं, शुद्धं वा केवलमावरणमलकलंकांकरहितं, सकलं वा केवलं तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलं अनन्यसदृशामिति हृदयं, ज्ञेयानन्तत्वादनन्तं वा केवलं | यथावस्थिताशेषभूतभवद्भाविभावस्वभावाविर्भासीति भावना, केवलं च तज्ज्ञानं च केवलज्ञानं ५॥ आह-एषां ज्ञानानामित्थमुपन्यासे किं प्रयोजनामिति, उच्यते, इह स्वामिकालकारणविषयपरोक्षत्वसाधयात् तद्भावे च शेषज्ञानभावादादावेव मतिश्रुत
CASSROORNANCAREOGH
54R5-
15
॥२५॥
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238