Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 150
________________ नन्दीहारिभद्रीय वृत्तौ ॥ ३० ॥ न्ववधिज्ञानं क्षायोपशमिके भावे वर्तते देवनारकभवश्चदयिकस्तत् कथं तद् भवप्रत्ययमिति, उच्यते, क्षायोपशमिकमेव तत्, किंतु स एव देवनारकभवे अवश्यंभावि, पक्षिणां गगनगमनलब्धिनिमित्तवदित्येता भवप्रत्यय इति उक्तं च "उदयक्खयखयोवसमोवसमा जं च कम्मुणो भणिया । दव्वं खत्तं कालं भावं च भावं च संपप्य ।। ९ ।। ( पंचसं ०७६ ) तथा द्वयोः क्षायोपशमिकं, तद्यथा - मनुष्याणां पंचेन्द्रियतिर्यग्योनीनां च न चैषामवश्यंतया भवतीत्यतः सत्यपि क्षायोपशमिकत्वे भवप्रत्ययाद् भिन्नमिदमिति, तस्वतस्तु सर्वमेव | क्षायोपशमिकमिति ॥ अधुना क्षयोपशमस्वरूपं प्रतिपादयन्नाहू - 'को हेऊ' इत्यादि, को हेतुः किंनिमित्तं किंविषयं क्षायोपशमिकं यद्वा किं कारणं क्षायोपशमिकमुच्यते इत्यध्याहारः, अत्र निर्वचनमभिधातुकाम आह- क्षायोपशमिकं तदावरर्णायानाम्-अवधिज्ञानावरणीयानां कर्मणां उदीर्णानां उदयावलिकाप्राप्तानां क्षयेण प्रलयेन अनुदीर्णानां चात्मनि व्यवस्थितानामुपशमेन उदय निरोधेन अवधिज्ञानमुत्पद्यत इति सम्बन्धः, यत एवमतः कर्मोदयानुदयविषयं, अथवा येन तदावरणीयानां कर्मणां उदीर्णानां क्षयेणानुदीर्णानामुपशमेनावधिज्ञानमुत्पद्यते तेन क्षायोपशमिकमित्युच्यत इति, स च क्षयोपशमो विशिष्टगुणप्रतिपत्तिमन्तरेण तथा गुणप्रतिपतितश्च भतीत, तत्रान्तरेण यथाऽऽकाशे घनघनपटलाच्छादितमूर्चेर्दिवसकरमण्डलस्य कथंचिदुपजातरन्ध्रेण विनिर्गतास्तिमिरनिचयप्रलयहेतवः किरणाः स्वावपातदेशास्पदं द्रव्यंमुद्योतयन्ति तथा प्रकृतिभास्वरस्यात्मनो मिथ्यात्वादिजनितज्ञानावरणीयादिकर्ममलपटलतिमितिरस्कृतस्वभावस्यानादौ संसारे परिभ्रमतो यथाप्रवृत्त्यापजातावधिज्ञानावरणक्षयोपशमविवरस्यावधिज्ञानालोकः प्रसाधयति स्वकार्यमिति, गुणप्रतिपत्तितस्तु मूलगुणादिप्रतिपत्तेर्भवति, यत आह ' अथवा ' इत्यादि ॥ (९-८१) ॥ अथवेति प्रकारान्तरप्रदर्शनार्थ, अन्तरेण प्रतिपत्तिमित्यस्मादिदं प्रकारान्तरमेव, गुणाः अवधेरधिकारः ॥ ३० ॥

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238