Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 140
________________ नन्दीहारिभद्रीय वृत्तौ ॥ २० ॥ गणिनमिति क्रिया, किम्भूतं ?- अर्थमहार्थखानिं खानिरिव खानिः अर्थमहार्थानां खानिः २ तं तत्र भाषाऽभिधेयाः अर्थाः विभाषावार्तिकगोचरा महार्था इति, सुश्रमणव्याख्यानकथने निवृत्तिर्यस्य स तथाविधस्तं, तत्र व्याख्यानं प्रतीतं कथनं संशये सति विनेयप्रश्नोत्तरकालभावि व्याकरणं, अथवा व्याख्यानम् - अनुयोगः कथनमोघतो धर्मस्य, धर्मकथेत्यर्थः, प्रकृत्या स्वभावेन मधुरवाचं मधुरगिरमिति गाथार्थः ॥ सुकुमालकोमल० गाहा ||(*४२-५४)।। निगदसिद्धा, एवं आवलिकाक्रमेण महापुरुषाणां स्तवमभिधाय साम्प्रतं सामान्येनैव श्रुतधरनमस्कारं प्रतिपिपादयिषुराह जे अन्ने भगवंते० ॥(*४३-५४ )|| ये चान्येऽतीता भाविनश्च भगवन्तः श्रुतरत्नोपपेतत्वात् समत्रैश्वर्यादिमन्त इत्यर्थः, कालिकश्रुतानुयोगिनो धीराः सत्त्ववन्तस्तान् प्रणम्य शिरसा उत्तमाङ्गेन ज्ञानस्य- आभिनिबोधिकादेः प्ररूपणं वक्ष्ये, क एवमाह - दूष्यगणिशिष्यो देववाचक इति गाथार्थः । इदं च पञ्चप्रकारं ज्ञानम्, एतत्प्रतिपादकं चाध्ययनं योग्येभ्य एव विनेयेभ्यो दीयते, नायोग्येभ्य इत्यतो योग्यायोग्यविभागोपदर्शनार्थमेव तावदिदमाह - सेलघण० गाहा ।।(*४४-५४)।। आह- शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थितानां सर्वसत्त्वहितायोद्यतानां महापुरुषाणां अलं योग्यायोग्यविभागनिरीक्षणेन, न हि परहितार्थमिह महादानोद्यता महीयांसोऽर्थिगुणमपेक्ष्य प्रदानक्रियायां प्रवर्त्तन्ते दयालब इति, अत्रोच्यते, ननु यत एव शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थिताः सर्वसच्चाहितायोद्यता महापुरुषाच गुरवः अत एव अनुयोग धर नमस्कारः योग्यायो ग्यविचारः ॥ २० ॥

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238