Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 16
________________ सम्यक् स विवेचयतीत्यभिधा रम्या सन्मतिरिति पुण्यविधा दत्ता सज्जनसमुदायधुर्यैः कृत्ताखिलमतिदोषैरार्यैः । लीला - भावज - निर्जयशूरः कालेनाप्नोद् युवतां वीरः । श्रेयः पितरो वाञ्छन्त्यूढैः प्रायः पुत्रैः संसूतिमूढैः ! कृतनिश्चय आसीत् सिद्धार्थः सुतमुद्वाहयितुं बद्धार्थः । श्रमणानां सहवासाद् वीरः क्रमशः प्राप विरागमुदारः । नृपतिः श्रुतवीरीयविरागः कुपितः पूरितमोहावेगः । परिणयरज्ज्या बद्धुं तनुजं त्वरितं बिसनालिकयेव गजं नियताखिलखं भवरणरणकः प्रयतितवान् साधारणजनकः । सूनुगतं सुविरागातिशयं भानुस्थितमपि दहनसमुदयं वारयितुं कः शक्नोत्येवं Jain Education International सारतरमवापान्ते भावम् । स महावीरो दीक्षाबद्धो दमनं मनसः कृत्वा शुद्धो ध्यानं घोरं सहसाऽऽरभत ज्ञानं लब्धुमहो ! प्रायतत । क्षिप्तहृदः केचन तं दृष्ट्वा दृप्तशिरस्कास्तस्मै रुष्ट्वा तस्मिश्चिक्षिपुरश्म क्रूरं विस्मितविबुधे वारं वारम् । सुमनस्कः शापाद्यददानः शमधनमेव स्वहृदि दधानः खरे तपसि विमग्नो वीरः सुखलेशेऽप्यविहितरुचिधारः । कामं समधिकतप आचरितुं भ्रामं भ्रामं कर्म क्षरितुं कामपि पर्णकुटीमध्यवसत् स्वामपि मुदमधिकां समजनयत् । पर्णादिन्यो गावो हितघन वर्णावलिबुहुललिताः काश्चन तत्रागान् परमस्मन्नेता वित्रासेन समस्तविजेता ३ For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130