Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 45
________________ अस्ति, अपूर्णरूपमात्मा अस्ति । धर्म एव सत्यमस्ति, यत् सत्यमस्ति तदेकमेव विद्यते । धर्मात्मानौ द्वौ भिन्नौ न स्तः । य आत्मा अस्ति स एव धर्मोऽस्ति, यो धर्मोऽस्ति स एव आत्मा अस्ति । भगवद्धर्म आत्मधर्मोऽस्ति, आत्मा न धर्मोद्भिन्नः, धर्मो न आत्मनो भिन्नः । आत्मबहिधर्मो न विद्यते। भगवता सत्यं शोद्धं अनेकान्तवादस्य वा स्याद्वादस्य सिद्धान्तोऽनुशिष्टः । तत्र सत्यधर्मस्य स्वरूपं यथा ख्यातं तथा केनापि न प्रथितम् । ततः स सिद्धान्तः सर्वत्र समादरं प्राप । तत्र भगवान् जगाद 'भिन्नभिन्नजातिवर्गसंप्रदायेषु सत्यं न बध्नीत । असत्यं सत्यं कर्तुमनसो जनाः स्तोकाःसन्ति, सत्यं असत्यं कर्तुमनसो जना बहवः सन्ति । एकान्तदृष्टितो दृष्टं सत्यं न सत्यं किन्तु असत्यं, एकान्तभाषाकथितं सत्यमपि न सत्यं किन्तु असत्यम् । प्रत्येकं अस्तित्वस्वभावात्मकवस्तु सत् अस्ति । यत् सत् अस्ति तद् अनन्तधर्ममयमस्ति । अनन्तदृष्टितः सत्सत्ताया यथार्थज्ञानं भवति, ततः भगवता अनेकान्तदृष्टिः स्थापिता । अनेकान्तदृष्टितः दृष्टस्य सत्यस्य प्रतिपादनं स्याद्वादभाषायां कृतम् । प्रत्येकं द्रव्यं नित्यमस्ति अनित्यमपि अस्ति । स्वरूपाविच्युतिदृष्टितः नित्यमस्ति, स्वपरिवर्तनदृष्टितः अनित्यमस्ति । प्रत्येकं द्रव्यं नित्यमस्ति, तत्प्रकारकज्ञानवान् आत्मा जीवनमरणयोः समताभावमङ्गीकरोति । प्रत्येकं द्रव्यमनित्यमस्ति, तत्प्रकारकज्ञानवान् आत्मा संयोगवियोगयोः समत्वभावं स्वीकरोति । प्रत्येकं द्रव्यं सदस्ति असदपि अस्ति । स्वास्तित्वदृष्टितः सदस्ति, नास्तित्वदृष्टितः असदपि अस्ति । प्रत्येकं द्रव्यं सदस्ति. तत्प्रकारकज्ञानवान आत्मा परकीयसत्तायाः स्वीकारं करोति. प्रत्येकं द्रव्यं असदस्ति तत्प्रकारकज्ञानवान् आत्मा पारतन्त्र्यं कर्तु नेच्छति । प्रत्येकं द्रव्यं वाच्यमपि अस्ति, अवाच्यमपि अस्ति । एकस्मिन् क्षणे एको धर्मो वाच्योऽस्ति, परस्मिन् क्षणे अवाच्योऽप्यस्ति । प्रत्येकं द्रव्यं वाच्यमस्ति तत्प्रकारकज्ञानवान् आत्मा शाब्दिकदृष्टितः सत्यं सर्वथा अग्राह्यमस्ति इति न मन्यते, प्रत्येकं द्रव्यं अवाच्यमप्यस्ति तत्प्रकारकज्ञानवान् आत्मा आग्रही न भवति । अनेन प्रकारेण यो नैकदृष्टितः सत्यं पश्यति स एव साम्ययोगी भवति । अनेकान्तदृष्टितः सत्यधर्मप्रतिपादनात् महावीरस्थापितधर्मो विश्वधर्मो बभूव । महावीरस्थापितधर्मः सकलजगज्जन्तुहितार्थमासीत् । अभयभावितान्तःकरणवान् आत्मा एव सत्यं प्राप्नोति । भगवता कथितो धर्मः . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130