Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तिरस्कारयोरपि स तुल्यमनस्को भवति, यतो यदा सर्वेऽपि जीवास्तुल्या एवेति तन्मनसि प्रत्ययो भवेत् तदा तस्य कः स्वजनः कश्च परजनः ? । किं सन्मानं किं चाऽवमाननमिति ? । अथ श्रमणः कीदृशो भवतीति प्रदर्शयितुं काश्चिदुपमाभिः स उपमेमीयते
उरग-गिरि-जलण-सागर-नभयल-तरुगणसमो य जो होइ ।
भमर-मिग-धरणि-जलरुह-रवि-पवणसमो जओ समणो ॥१५७॥ भावार्थः (१) उरगस्तु सर्पः , तत्समः श्रमणो भवति । सर्पो हि परेण कृते बिल एव
निवसति न तु स्वयं तद् बिलमारचयति । तथा यत् किमपि स्वयोग्यमन्नं सोऽनास्वादयन् गिलत्येव । तथा यत्र कुत्राऽपि परिसर्पन् स दत्तैकदृष्टिक एव भवति । ___एवं श्रमणोऽपि परकृतेष्वेवोपाश्रयेषु वसति न तु स्वयमेव तत्करोति स्वार्थं कारयति वाऽन्यैः । तथा यत् किमपि निर्दोषं भिक्षाटनेन लब्धमन्नं सरसं विरसं नीरसं वा तत् सर्वं केवलं देहवृत्त्यर्थमनासत्त्कतया मधुरमिदमिदं च स्वादरहितं शुष्कं वेत्याद्यचिन्तयन्नेव भुङ्क्ते । तथा गृहीतव्रतानां परिपालनायामेव न्यस्तनिष्ठो संयमैकलक्ष्यश्च भवति तद् ऋते च न किमपि पश्यति ।
(२) गिरिः पर्वतः, श्रमणोऽपि पर्वततुल्यो भवति । पर्वतो हि सदा स्थिरो महावातैरप्यकम्प्यो भवति ।
एवं श्रमणोऽपि परीषहोपसर्गादिकष्टेष्वपि स्खलनाहीनः सन् निश्चलं स्थैर्यमाबिभर्ति ।
(३) ज्वलनोऽग्निः स हि तेजःप्रधानो बहुभक्षणेऽप्यतृप्तो दारु-वस्त्रादीनि वस्तून्यविशेषतया ज्वालयति ।
एवमेव श्रमणोऽपि तपसस्तेजसा भ्राजमानः, स्वाध्याय-ध्यानादिषु सूत्रार्थयोरध्ययने च सर्वदाऽप्यतृप्तः, एषणीयानामशन-पान-वस्त्रादीनां ग्रहणेऽविशेषप्रवृत्तिकश्च भवति ।
(४) सागरोऽब्धिः , स च गभीरोऽसङ्ख्येयरत्नानामाकरो निजमर्यादायाश्च प्रतिपालको भवति ।
एवं श्रमणोऽपि स्वभावेन गम्भीरहृदयो ज्ञान-क्षमादिगुणानामाकरः व्रतमर्यादायाश्चाऽनुल्लङ्घको भवति ।
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130