Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आगादुः
धातु झुण्ठि मयि विस्तौ पिणाम
- मुनिकल्याणकीर्तिविजयः किल परमोपास्या परमोपकारिणः परमतारकाः परमपदभाजः परमेष्ठिप्रष्ठाः परमगुरवो देवाधिदेवाः श्रीतीर्थकरभगवन्तो निजास्तित्वेनैव त्रिभुवनस्थानां सर्वेषामपि जीवानामुपकारं कुर्वन्ति । यतः भगवतां तेषां जनन्याः कुक्षाववतरणादारभ्यैव सर्वत्र जगति सुखानुभावः प्रसरीसति, शान्ति-मैत्री-समृद्धि-सुभिक्ष-क्षेम-निरामयत्व-निरुपद्रवतादयः शुभभावैश्च जगदिदं व्याप्तं भवति । तथा वैर-विरोध-दुर्भिक्ष-द्वैष-व्याध्यादयोऽशुमभावास्तु तथा प्रपयलायन्ते यथा तेषां गन्धोऽपि न ज्ञायते ।
एवं हि सर्वे जीवा अतीवसुखमयं वातावरणमनुभवन्ति, तत्राऽपि तेषां भगवतां कल्याणकावसरेषु तु च्यवन-जन्म-दीक्षा-कैवल्य-निर्वाणाख्येषु सर्वथा दुःखगर्तायां पतिताः स्थावरा नारकाश्चाऽपि क्षणं सुखं प्राप्नुवन्ति ।
इह हि सन्ति केऽपि महायोगिनो येषां योगबलेन प्रकटितानामात्मिकतेजसां प्रभाया विस्तारे वर्तमानाः सर्वेऽपि जीवाः शान्ताः शान्तवैराः सुखभाजश्च भवन्ति ।
एते तीर्थकराः परमात्मानो हि परमयोगिनः परमात्मिकतेजसां नाथाश्च । तेषां हि प्रभामण्डलं त्रैलोक्येऽपि निर्बाधतया व्याप्तम् । ततश्च तद्वतिनो सर्वेऽपि जगज्जीवास्तु सुतरां सुखिनः शान्त्यादिकान् शुभभावांश्च भजन्त इत्यत्र नाऽऽश्चर्यकारणं किमपि ।
एवं सर्वेषामुपकारकरणमेव तेषां भगवतां स्वभावः जातः । तथाऽपि विशेषतोऽपि सर्वेषां जीवानामात्यन्तिकमात्मिकं हितं कर्तुमिच्छवस्ते । अतः आजन्मवैराग्यशालिनोऽपि ते सर्वं सुख-वैभवादिकं परित्यज्य निर्गन्थीभूयाऽनेककष्टपरम्परां संसह्य तीव्रां च तपोध्यानसाधनां कृत्वा जीव-स्व-भावावारकं घातिकर्मचतुष्टयं समूलकाषं कषित्वा कैवल्यं प्राप्नुवन्ति सर्वेभ्यो जीवेभ्यश्चोच्चतमां पदवीं तीर्थकृत्तां संसाधयन्ति ।
तदनु यावन्निर्वाणं यद्यपि सामान्यवृत्त्या निजतीर्थकरनामकर्म उन्मूलयितुं तथाऽपि विशेषतस्तु सर्वेषां महामोहनिद्राप्रसुप्तानां जीवानां जागरणचिकीर्षया योजनगामिनीं सार्वजनीनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130