Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सैनिकाः केचिदधिकारिणः प्रेषणीयाः स्युः ।"
उत्तरे वर्धमानो भाषते
“भवान्मां भीरुं कथमवागच्छत् ? अहं तु हिंस्रजीवान् प्रीतिं शिक्षयितुमागतोऽस्मि । तमसि निमग्नेषु हृदयेषु दीपान् प्रज्वालयितुमायातोऽस्मि । हे राजन् ! स्वतन्त्रविचरणार्थमाज्ञापयतु भवान् । मां स्वकर्मणां फलं सोढुमादिशतु । "
पुनश्च त्यागस्य तपसः पथि महावीरः पुरतो व्रजति । गिरयो मार्गं प्रयच्छन्ति । जलधारा तस्य पन्थानं रोद्धुं न शक्नोति । सायं प्रातर्महाश्रमणः प्रचलति सततम् । स्थाने स्थाने प्रकाश प्रसारयति । केभ्यश्चिद् दिनेम्य एकस्मिन्नाश्रमे स्थित्वा ध्यानमग्नो भवति, परं तूर्णमेवाग्रे प्रतिष्ठति । असौ विचिन्तयति
-
‘यदा राजसिंहासनं प्रासादानन्तःपुरं च परित्यज्यागतोऽस्मि, तदाऽनेन पर्णकुटीरेणापि साकं कीदृशो मोह: ? '
एकस्मिन् दिने प्रचलनकाले निष्ठुरेणैकेन कंटगुल्मेन तस्य कलेवरात्तवस्त्रमप्याकर्षितं, यत्तस्यार्धनग्नस्य देहस्याऽऽश्रय आसीत् केवलम् । तदा सहसा क्षणे एव महाश्रमणो दिगम्बरो भवति । प्रत्येकस्य मोहस्य बन्धनं मनसो कायाच्चापि विच्छिन्नम् ।
एकदा यदा जास्तं वदन्ति यदेकस्मिन् विविक्ते स्थाने देवालये 'शूलपाणि 'रेको गुह्यको वसति । नरास्तत्र तस्य गुह्यकस्य कारणेन भीत्वा मनागायान्ति यान्ति, तदा महावीरः स्वमनसि तस्य गुह्यकस्य कल्याणस्य लक्ष्यं संधार्याऽहोरात्रसंयोगसमये तस्मिन् देवालये गत्वा ध्यानावस्थितो भवति। अल्पनिशीथिन्यां गतायां यक्ष आगच्छति । तेन किंचिन्नवीनत्वमनुभूयते । ईषद् गन्धोऽप्यनुभूयते । गुह्यक: स कर्कशरावं करोति भयानकं चाटट्हासं विदधाति । मन्दिरस्य भित्तयः कम्पन्ते । दूरं दूरं यावद् वनस्यानोकहा: वेपन्ते । परं करुणाकरः पद्भ्यां तिष्ठत्यनवरतं निश्चलः शान्तो मौनव्रती । निखिलं नक्तं यक्ष: 'शूलपाणि' महाश्रमणायाऽनेकानि कष्टानि प्रयच्छति । भूयो भूयो बहूनि मायाविरूपाणि धारयति भणति च -
44
'कोऽसि त्वम् ! किमर्थमागतोऽसि ? "
असौ गुह्यक उग्रं प्रहरति, परन्त्वात्मस्वरूपलीनो महावीरो न स्तोकामपि पीडामनुभवति
Jain Education International
६४
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130