Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पत्रम्
सहृदय - मित्रमुनिवरं प्रति
अनुवन्दनम् !
किं कुशली भवान् ? देव - गुरु- धर्मप्रसादतो वयमत्र सर्वे ससातं वर्तामहे । विहारयात्राऽपि सुखपूर्वकं प्रवर्तमानाऽस्ति ।
भगवता महावीरेण प्ररूपितानां आचाराणां यदा विचारः क्रियते तदा तु शिर: सबहुमानं तस्य भगवतः चरणयोः नुतिं विधत्ते । कीदृशा धन्याः स्मो वयं यदीदृशः आचारधर्मः प्राप्तोऽस्माभिः इत्येव विचारः प्रवर्तते सततम् ।
संयमजीवनस्य आराधकाः स्मो वयं सर्वे ।
मुनिरत्नकीर्तिविजयः
चारित्रस्य आराधकानां अस्माकं कृते एतद् वर्ष चिन्तनस्य अवसररूपमस्ति । नाऽत्र कर्तव्या भगवतो महावीरस्य साधनया सहाऽस्माकं साधनयाः तुलना । भगवत उपदेशेनैव सार्द्धं केवलमस्माकं आचारः परीक्षणीयः ।
भगवतो महावीरस्य शासनं केवलं क्रियाप्रधानं यथा नास्ति तथा केवलं ज्ञानप्रधानमपि तन्नास्ति । उभयोरपि तत्र प्राधान्यं वर्तते । उक्तमपि "ज्ञानक्रियाभ्यां मोक्षः" इति । ज्ञानयोगो यदा साधकं क्रियायोगे प्रवर्तयेत् - क्रियायोगश्च तस्य साधकस्य ज्ञानयोगं अधिकतरं निर्मलं यदि कुर्यात् तर्ह्येव स मोक्षमार्गो भवति ।
ज्ञानरहिता क्रिया कायक्लेशस्वरूपमादधाति, क्रियाशून्यं च ज्ञानं दम्भाहङ्कारजाड्यदिकं प्रति नयति ।
ज्ञानं यदि प्रकाशः तर्हि क्रिया तु मार्गः । प्रकाशं विना मार्गः अकिञ्चित्करः, मार्गं विना च प्रकाशोऽपि तादृश एव । अन्यदृष्ट्या तु, ज्ञानं यदि मार्गः तर्हि क्रिया तु गतिरूपा अस्ति । सन्मार्गशून्या एकाकिनी गतिर्यथा लक्ष्यं न प्रापयति तथा गतिविहिन एकाकिनः सन्मार्गोऽपि लक्ष्यं न प्रापयति ।
Jain Education International
1
९५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130