Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 127
________________ मर्म - नर्म धम्ऽऽऽ धम्ऽऽऽ धम्ऽऽऽ सशब्दं किञ्चित् पतितं निःश्रेण्याम् । महानसात् गृहिणी उवाच - किं भूतम् ? । पतिः - न.... न किमपि । केवलं वस्त्राणि पतितानि । गृहिणी - केवलं वस्त्राणां पतनेन कथमेतावान् महान् शब्दो जायेत ? पतिः - अहमप्यासं तत्र वस्त्राणां मध्ये .... अतः ... ! -मुनिरत्नकीर्तिविजय : (अपराधिनमुद्दिश्य) कथय, तवाऽन्तिमेच्छा ? ( जाम्बवभक्षणस्य स्पृहाऽस्ति । ) अधिवक्ता अपराधी इदानीं वर्षाकाले न प्राप्यते जम्बूः। तर्हि नास्ति ममाऽपि त्वरा । अधिवक्ता अपराधी -मुनिधर्मकीर्तिविजयः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130