SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मर्म - नर्म धम्ऽऽऽ धम्ऽऽऽ धम्ऽऽऽ सशब्दं किञ्चित् पतितं निःश्रेण्याम् । महानसात् गृहिणी उवाच - किं भूतम् ? । पतिः - न.... न किमपि । केवलं वस्त्राणि पतितानि । गृहिणी - केवलं वस्त्राणां पतनेन कथमेतावान् महान् शब्दो जायेत ? पतिः - अहमप्यासं तत्र वस्त्राणां मध्ये .... अतः ... ! -मुनिरत्नकीर्तिविजय : (अपराधिनमुद्दिश्य) कथय, तवाऽन्तिमेच्छा ? ( जाम्बवभक्षणस्य स्पृहाऽस्ति । ) अधिवक्ता अपराधी इदानीं वर्षाकाले न प्राप्यते जम्बूः। तर्हि नास्ति ममाऽपि त्वरा । अधिवक्ता अपराधी -मुनिधर्मकीर्तिविजयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy