SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मर्म - नर्म समीर: विनीत ! अधुनाऽस्माकं ग्रामे महान् सांवत्सर आगतोऽस्तीति किं न श्रुतम् ? मयाऽपि श्रुतं, ततोऽहमपि तत्रैव गच्छामि । (दैवज्ञं निरीक्ष्य) विनीत: नमोऽस्तु ते नमोऽस्तु ते । विनीतः दैवज्ञः विनीतः दैवज्ञः विनीतः दैवज्ञः स्वागतं स्वागतम् । पण्डितवर्य ! अस्य बालकस्य भविष्यत् किं ? यत एष मम पुत्रः सदा मृत्तिकामेवाऽत्ति । श्रेष्ठिन् ! आगामिनि काले एष बालको गृहं, प्रासादं, जलसंग्राहिकां, मार्गं, सेतुं प्रणालिं च भक्षयिष्यति । कोऽर्थ : ? एष देशनेता भविष्यति । भिक्षुकः भो श्रेष्ठिन् ! देहि रुप्यकं भगवन्नाम्ना, तव कल्याणं भविष्यति । नास्ति मम समीपमेकमपि रुप्यकम् । श्रेष्ठी भिक्षुकः तर्हि देह्यर्धरुप्यकम् । श्रेष्ठी भिक्षुकः श्रेष्ठी क्षमस्व! क्षमस्व! एतदपि नास्ति । तर्हि दशनाणकं देहि । (दण्डं गृहीत्वा ) इतो दूरं गच्छ, एतदपि । नास्ति । भिक्षुकः यदि किमपि नास्ति तर्हि मया सह भिक्षार्थं चल, दास्याम्यहं भोजनम् । Jain Education International ११५ For Private & Personal Use Only --मुनिधर्मकीर्तिविजयः www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy