________________
मर्म - नर्म
समीर: विनीत ! अधुनाऽस्माकं ग्रामे महान् सांवत्सर आगतोऽस्तीति किं न श्रुतम् ? मयाऽपि श्रुतं, ततोऽहमपि तत्रैव गच्छामि । (दैवज्ञं निरीक्ष्य)
विनीत:
नमोऽस्तु ते नमोऽस्तु ते ।
विनीतः
दैवज्ञः
विनीतः
दैवज्ञः
विनीतः
दैवज्ञः
स्वागतं स्वागतम् ।
पण्डितवर्य ! अस्य बालकस्य भविष्यत् किं ? यत एष मम पुत्रः सदा
मृत्तिकामेवाऽत्ति ।
श्रेष्ठिन् ! आगामिनि काले एष बालको गृहं, प्रासादं, जलसंग्राहिकां, मार्गं, सेतुं प्रणालिं च भक्षयिष्यति ।
कोऽर्थ : ?
एष देशनेता भविष्यति ।
भिक्षुकः भो श्रेष्ठिन् ! देहि रुप्यकं भगवन्नाम्ना, तव कल्याणं भविष्यति ।
नास्ति मम समीपमेकमपि रुप्यकम् ।
श्रेष्ठी भिक्षुकः तर्हि देह्यर्धरुप्यकम् । श्रेष्ठी भिक्षुकः
श्रेष्ठी
क्षमस्व! क्षमस्व! एतदपि नास्ति । तर्हि दशनाणकं देहि ।
(दण्डं गृहीत्वा ) इतो दूरं गच्छ, एतदपि ।
नास्ति ।
भिक्षुकः यदि किमपि नास्ति तर्हि मया सह भिक्षार्थं चल, दास्याम्यहं भोजनम् ।
Jain Education International
११५
For Private & Personal Use Only
--मुनिधर्मकीर्तिविजयः
www.jainelibrary.org