Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
(५) द्वाद्वशे भवे भारद्वाजो ब्राह्मणः । (६) चतुर्दशे भवे स्थावरो ब्राह्मणः । मनुष्यस्य चतुर्दशभ्यो भवेभ्यः षड्भवेषु दीक्षां गृहीतवान् प्रभुजीवः । (१) तृतीयो मरीचिनाम राजकुमारस्य भवः । (२) षोडशो विश्वभूतिराजकुमारस्य भवः । (३) द्वाविंशो विमलकुमारनृपस्य भवः । (४) त्रयोविंशो प्रियमित्रचक्रवतिनो भवः । (५) पञ्चविंशो नन्दनराजकुमारस्य भवः । (६) सप्तविंशो तीर्थकरमहावीरस्वामिनो भवः । शेषौ द्वौ भवौ। (१) प्रथमो नयसारस्य भवः । (२) अष्टादशः त्रिपृष्ठवासुदेवस्य भवः । तिरश्चः एको भव एवास्ति ।
(१) विंशतितमो भवो सिंहस्य । नरकस्य द्वौ भवौ ईदृशौ। (१) नवदशे भवे सप्तमनरकः । (२) एकविंशे भवे चतुर्थनरकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130