SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ - (५) द्वाद्वशे भवे भारद्वाजो ब्राह्मणः । (६) चतुर्दशे भवे स्थावरो ब्राह्मणः । मनुष्यस्य चतुर्दशभ्यो भवेभ्यः षड्भवेषु दीक्षां गृहीतवान् प्रभुजीवः । (१) तृतीयो मरीचिनाम राजकुमारस्य भवः । (२) षोडशो विश्वभूतिराजकुमारस्य भवः । (३) द्वाविंशो विमलकुमारनृपस्य भवः । (४) त्रयोविंशो प्रियमित्रचक्रवतिनो भवः । (५) पञ्चविंशो नन्दनराजकुमारस्य भवः । (६) सप्तविंशो तीर्थकरमहावीरस्वामिनो भवः । शेषौ द्वौ भवौ। (१) प्रथमो नयसारस्य भवः । (२) अष्टादशः त्रिपृष्ठवासुदेवस्य भवः । तिरश्चः एको भव एवास्ति । (१) विंशतितमो भवो सिंहस्य । नरकस्य द्वौ भवौ ईदृशौ। (१) नवदशे भवे सप्तमनरकः । (२) एकविंशे भवे चतुर्थनरकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy