Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मगार चमगाभायावत्महावीरस्वामिनः साधनदृष्टान्ता
डॉ. मदनलाल वर्मा ६८, 'सुमंगलम्', न्यू कोलोनी, (हनुमान् मन्दिरके पीछे) कुरुक्षेत्र-१३६११८
(हरियाणा) औपनिषदधर्मदौर्बल्यकारणेनाऽतिकर्मकाण्डप्रतिक्रियारूपेण च नैतिकप्रधानजैनधर्मस्योदयो विकासश्चाभूत्। धर्मस्याऽस्याधिष्ठाता श्रमणभगवन्महावीरस्वामी प्राचीनपरम्परागत पवित्राचरणस्यैव पुनरुद्धारं व्यदधात् । असावाध्यात्मिकत्वं व्यष्टेर्व्यक्तेर्वा क्रमिकनैतिकविकासदृशैवाद्राक्षीत् । अनया दृष्ट्या जैनधर्मः साधारणादतिसाधारणकोटिकमनुष्यायाऽप्यनुकूलो जातः ।
धर्मस्याऽस्यैकं मुख्यं वैशिष्ट्यं कस्यचिद् वादस्य विषये स्यादवादस्याऽहिंसायाश्च सिद्धान्तः । अस्य धर्मस्याऽऽश्रयः परसहिष्णुतायाः मौलिकसिद्धान्ते विद्यते भगवन्महावीरस्य च साधनायामप्यस्यैव सिद्धान्तस्य प्रामुख्यम् । तस्य न मरुस्थलं गृहमासीन्न च काननं गन्तव्यस्थानमवर्तत । यदा मनुष्याणां मनुष्येषु नित्यमत्याचाराः वृद्धिंगता आसन्, तदा मानवत्वस्य रक्षणहेतोरेकं नवीनज्योतिर्जागरणस्य लक्ष्यमादाय स महानुभावः प्रत्युद्गतवान् । साधकः कदाचिद् दुःखेभ्यो न मुह्यति । तस्य समक्षं परीक्षायाः कीदृशान्यपि कठिनानि क्षणान्यागच्छेयुस्तस्य नयने कदापि सजले न भविष्यतः । स्वमनसि यदा महावीर एवमेव चिन्तयति स्म, तदा तस्य मार्गेऽतिनिर्धन एको ब्राह्मणो हस्तं प्रसारयति । तिर्ह स तं विप्रं वदति -
"भोः भूसुर ! अहं तु संन्यासी । मम पार्वे तु किमपि नास्ति ।"
परं द्विजस्य पौनःपुन्येनाह्वयनं श्रमणचेतो दुःखीयति । तदा चासौ करुणासागरो निजशरीरस्याऽर्धवसनं विदीर्य तस्मै वक्त्रजाय प्रयच्छति । ___ 'कार' ग्रामस्य विस्तृतं वनम् । खगाः निजकुलायान् प्रतिगच्छन्ति स्म । दूरं तरूणां
६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130