Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 103
________________ अती भवान् सस्वजनपरिजन एतन्मांसं भक्षयतु येन कल्याणभागी भविष्यसि । इतोऽहमपि देहत्यागं करोमि ।' पुत्रेणाऽपि तद्वचनमनुसृत्य परिवारजनयुतेन छागमांसं भक्षितम् । तेन च सपरिवारस्याऽपि तस्य कुष्ठरोगः सङ्क्रान्तः । अनेन प्रहृष्टहृदयः सोऽपि नगरान्निष्क्रान्तः । प्राप्तः क्रमेण महाटवीम् । तत्र ग्रीष्मर्तुवशात् क्लान्तदेहस्तृषाशुष्ककण्टश्च जलान्वेषणार्थमितस्ततो बभ्राम । ददशैकं गिरिनिकुञ्ज, तत्र च विचित्रकषायतरुविशेषाणां पत्रपुष्पफलादिभ्यो निर्गतै रसैः पक्वं पानीयं दृष्टवान् । तत् तेनाऽऽकण्ठं पीतम् । तद्वशेन जातोऽस्य विरेकः । एतेन कुष्ठरोगकारीणि कृमिजालानि बहिः निपतितानि । शरीरं शुद्धीभवितुमारब्धम् । एतद् दृष्ट्वा स तत्रैव उषित्वा प्रतिदिनं तत्पानं चकार । क्रमेण प्रणष्टकुष्ठव्याधिः ससुवर्णवर्णशरीरो जातः । __ ततो निवर्त्य गतः स्वगृहम् । तत्र च गलत्कुष्ठविनष्टशरीरं स्वजनवर्गं प्रेक्ष्य सामर्षमुपालब्धवान् - 'अरे ! दृष्टं निजदुविलसितस्य कटुफलम् ? एषोऽहं नीरोगो जातः, भवन्तश्च व्याधिग्रस्ताः !' इति । ततः सर्वोऽपि पूर्ववृत्तान्तस्तेन कथितः । एतदाकर्ण्य जातक्रोधास्ते तमाचुकुशुः, यथा - 'रे पाप ! निघृण ! किरातजनसमशील ! ईदृशमसमञ्जसं कृत्वाऽपि कथं निजवदनं दर्शयितुमत्राऽऽगतोऽसि त्वम् ? चाण्डालानामपि अनुचितमिदं कर्म आचरता त्वया निजवंशो मलिनीकृतः, कुलं च नरके पातितम् । स्वकरवधितो विषतरुरपि उच्छेत्तुं न युक्तः इति प्रवादोऽपि न सम्भावितस्त्वया ?' इत्येवं गृहजनेन बहुविधैर्दुर्वचनैः सन्तप्तो विप्रस्तत्क्षणमेव नगरान्निष्क्रम्य सम्प्राप्त इदं नगरम् । क्षुधाभिहतत्वात् स नगरद्वारपालान्तिकं गत्वा भोजनमयाचत । तेनाऽपि किञ्चिद् भोज्यजातं दत्त्वा कथितं - 'भो द्विज ! त्वमत्रैव द्वारदेवतायतने तिष्ठ यावदहं भगवन्तं श्रीमहावीरस्वामिनं प्रणम्याऽऽगच्छामि' । 'भवतु' इति तेनोक्ते द्वारपालोऽत्र मम वन्दनार्थमागतः।। इतोऽयं नगरद्वारदेवतामन्दिरे यावदुपविष्टस्तावत् पर्वविशेषदिनत्वात् पौरनार्य आगत्य बलिनैवेद्यादिकैर्देवतां पूजयाञ्चक्रुः । तद् दृष्ट्वा क्षुधितेन तेनाऽऽहारलोलुपतया मात्रातिरिक्तं भुक्तम् । ततः समुत्पन्नतृष्णो जलमन्विष्य यावत् पिबति तावत् अतिभृतत्वादुदरस्य जलं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130