Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 102
________________ सोऽनुमत औदार्येण । गतो गृहम् । पृष्टा पत्नी - ‘भद्रे ! राजा तुष्टोऽस्ति । कथय किमहं प्रार्थये ततः?' ___'यदि धन-कनकादिकं लब्धाऽयं तर्हि मां विहायाऽन्यामपि परिणेष्यति' इति चिन्तयित्वा तया कथितः स यत् 'प्रतिदिनं राजमहालये भोजनं दीनारमेकं च दक्षिणायां प्रार्थयस्व, एतावन्मात्रेणैव तव प्रयोजनं सरिष्यति किमन्येन क्लेशायासैकहेतुनाऽधिकारादिना?' तद्वचनं प्रतिश्रुत्य गतः स राज्ञोऽन्तिके । निवेदितं यथातथम् । प्रतिपन्नं च सहर्षं राज्ञा । एवं प्रतिदिनं नृपगृहे भुञ्जानो दीनारं च लभमानो स महर्द्धिको जातः । इतो राजानुवृत्तितो मन्त्रि-सामन्तादिभिरन्यैरपि प्रधानजनैः स भोजनार्थमामन्त्र्यते । स च दक्षिणालोभेनैकत्र भुक्तवानपि गलेऽङ्गुलिं प्रक्षिप्य पूर्वभुक्तं वमति पुनः पुनश्चाऽपरापरगृहं गत्वा भुङ्क्ते । एवं बहुशः करणेन स कुष्ठव्याधिना जगृहे। विकृताः सर्वेऽपि तस्याऽवयवाः । ततश्च दुर्दर्शनोऽयमिति प्रतिषिद्धो राजगेहे । तत्स्थाने च तस्य ज्येष्ठपुत्रः प्रतिष्ठितः । सोऽपि प्रतिदिनं राजकुले भोजनं लभते । इतोऽयं च वेलायां भोजनमात्रमपि न लभते । पुत्रादिभिरेकान्तस्थाने परित्यक्तः स पराभूतम्मन्योऽमर्षेण चिन्तयितुमारब्धः - 'अहो ! अकृतज्ञः शाठ्यपरिपूर्णश्च मम पुत्रादिकः परिजनः यो मामेवं पराभवति । ततः करोमि तथा यथैतेषामपि मादृशी दुरवस्था स्यात् ।' ततोऽनेनाऽऽहूतो निजज्येष्ठपुत्रः । कथितं च - 'वत्स ! बहुरोगभरविधुरितस्य यौष्माकमुखकमलप्रलोकनेऽप्यसमर्थस्य मम क्षणमपि जीवितुं न युक्तम् । केवलं वत्स ! आस्माकीनकुले एष समाचारो यत् - पशुं चिरमभिमन्त्र्य विविधैर्मन्त्रैः, कुटुम्बस्य भक्षणार्थं स समर्प्यते । पश्चादात्मा उपसंहियते । एवं कृते पुत्रादिसन्ततेः कल्याणं भवति । ततः सम्पादयेर्मे एकं पशुं येनाऽहं मन्त्रजातैस्तमभिमन्त्रये ।' एतच्छ्रुत्वा प्रसन्नचित्तेन पुत्रेणाऽऽनीत एकोऽजः। इत: सेडुकेनाऽपि घृतादिना स्वकायमभ्यञ्ज्य ततो निःसृतेन पूतिना यवसादिकं मेलयित्वा प्रत्यहं स भोजितः । एवंकरणेन कुष्ठव्याधिः संचारितस्तस्य देहे । क्रमेण कुष्ठसम्भिन्नगात्रं तं छागं ज्ञात्वाऽऽहूतस्तेन ज्येष्ठपुत्रः । भणितश्च – 'पुत्र ! एष छागो मयाऽभिमन्त्रितो वर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130