SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सोऽनुमत औदार्येण । गतो गृहम् । पृष्टा पत्नी - ‘भद्रे ! राजा तुष्टोऽस्ति । कथय किमहं प्रार्थये ततः?' ___'यदि धन-कनकादिकं लब्धाऽयं तर्हि मां विहायाऽन्यामपि परिणेष्यति' इति चिन्तयित्वा तया कथितः स यत् 'प्रतिदिनं राजमहालये भोजनं दीनारमेकं च दक्षिणायां प्रार्थयस्व, एतावन्मात्रेणैव तव प्रयोजनं सरिष्यति किमन्येन क्लेशायासैकहेतुनाऽधिकारादिना?' तद्वचनं प्रतिश्रुत्य गतः स राज्ञोऽन्तिके । निवेदितं यथातथम् । प्रतिपन्नं च सहर्षं राज्ञा । एवं प्रतिदिनं नृपगृहे भुञ्जानो दीनारं च लभमानो स महर्द्धिको जातः । इतो राजानुवृत्तितो मन्त्रि-सामन्तादिभिरन्यैरपि प्रधानजनैः स भोजनार्थमामन्त्र्यते । स च दक्षिणालोभेनैकत्र भुक्तवानपि गलेऽङ्गुलिं प्रक्षिप्य पूर्वभुक्तं वमति पुनः पुनश्चाऽपरापरगृहं गत्वा भुङ्क्ते । एवं बहुशः करणेन स कुष्ठव्याधिना जगृहे। विकृताः सर्वेऽपि तस्याऽवयवाः । ततश्च दुर्दर्शनोऽयमिति प्रतिषिद्धो राजगेहे । तत्स्थाने च तस्य ज्येष्ठपुत्रः प्रतिष्ठितः । सोऽपि प्रतिदिनं राजकुले भोजनं लभते । इतोऽयं च वेलायां भोजनमात्रमपि न लभते । पुत्रादिभिरेकान्तस्थाने परित्यक्तः स पराभूतम्मन्योऽमर्षेण चिन्तयितुमारब्धः - 'अहो ! अकृतज्ञः शाठ्यपरिपूर्णश्च मम पुत्रादिकः परिजनः यो मामेवं पराभवति । ततः करोमि तथा यथैतेषामपि मादृशी दुरवस्था स्यात् ।' ततोऽनेनाऽऽहूतो निजज्येष्ठपुत्रः । कथितं च - 'वत्स ! बहुरोगभरविधुरितस्य यौष्माकमुखकमलप्रलोकनेऽप्यसमर्थस्य मम क्षणमपि जीवितुं न युक्तम् । केवलं वत्स ! आस्माकीनकुले एष समाचारो यत् - पशुं चिरमभिमन्त्र्य विविधैर्मन्त्रैः, कुटुम्बस्य भक्षणार्थं स समर्प्यते । पश्चादात्मा उपसंहियते । एवं कृते पुत्रादिसन्ततेः कल्याणं भवति । ततः सम्पादयेर्मे एकं पशुं येनाऽहं मन्त्रजातैस्तमभिमन्त्रये ।' एतच्छ्रुत्वा प्रसन्नचित्तेन पुत्रेणाऽऽनीत एकोऽजः। इत: सेडुकेनाऽपि घृतादिना स्वकायमभ्यञ्ज्य ततो निःसृतेन पूतिना यवसादिकं मेलयित्वा प्रत्यहं स भोजितः । एवंकरणेन कुष्ठव्याधिः संचारितस्तस्य देहे । क्रमेण कुष्ठसम्भिन्नगात्रं तं छागं ज्ञात्वाऽऽहूतस्तेन ज्येष्ठपुत्रः । भणितश्च – 'पुत्र ! एष छागो मयाऽभिमन्त्रितो वर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy