Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 90
________________ भवितुं नाऽर्हति । अपूर्णेऽभिग्रहे तेषां गमनमपि तत्र न सम्भवेत् तर्हि निवर्तनं पुनर्वलनं च कथं स्यात् ? अतः श्रीगुणचन्द्रगणिवरेण यादृशं प्ररूपितं ग्रन्थे तदेवोचितं योग्यं च भाति । तावान् कथाभागोऽप्यत्र दीयते - "अह चिंतियमेयाए जइ एज्ज इमंमि कोई पत्थावे। अतिहि ता से दाउं जुज्जइ मह भोयणं काउं॥६॥ इति परिभाविऊण पलोईयं दुवाराभिमुहं, एत्थंतरे चुन्नियचामीयररेणुसुंदरेण कायकंतिपडलेण पूरयंतो व्व गयणयलंगणं, उवसंतकंतदिठ्ठिप्पहापीऊसवरिसेण निव्ववंतो व्व दुहसंतत्तपाणिगणं, नगनगरसिरिवच्छमच्छसोवत्थियलंछिएण चलणजुयलेण विचित्तचित्तंकियं व कुणमाणे महीयलं, सुहकम्मनिचओ व्व पच्चक्खो अहाणुपुव्वीए विहरमाणो समागओ तं पएसं भयवं महावीरजिणवरो, तयणंतरं अप्पिडिमरुवं भयवंतं दठ्ठण अच्चंतमसारं कुम्मासभोयणं च निरिक्खिऊण दूरमजुत्तमेयं इमस्स महामुणिस्स त्ति विभावमाणीए सोगभरगग्गरगिराए गलंतबाहप्पवाहाउललोयणाए भणियमणाए - भयवं ! जइवि अणुचिमेयं तहावि मम अधन्नाए अणुग्गहटुं गिण्हह कुम्मासभोयणं ति, भगवया वि धीरहियएण निरूविऊण समग्गाभिग्गहविसुद्धिं पसारियं पाणिपत्तं, तीए वि निबिडनिगडजडियं कह कह वि दुवारस्स बहिरुद्देसंमि काऊण चलणमेक्कमवरं च भवणब्भंतरंमि सुप्पेण पणामिया कुम्मासा।" इति ।। १ आवो आवो जशोदाना कंत, अम घर आवो रे, भक्तवत्सल भगवंत, नाथ शे नावो रे। एम चन्दनबाला बोलड़े, प्रभु आव्या रे, मुठी बाकुल माटे, पाछा वळीने बोलाव्या रे॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130