Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'किमत्र प्रष्टव्यम् ? एतस्मै निष्कारणवत्सलाय मम जीवितदायिने पित्रे धनावहश्रेष्ठिने एवैतद् दातव्यम्' इति ।
पुनः शक्र उवाच - ‘राजन ! एषा चरमशरीरा सांसारिकभोगादिभिः पराङ्मुखा श्रमणभगवन्महावीरस्य आर्याणां प्रथमा साध्वी भविष्यति । अतः सम्यग् रक्षणीया एषा ।' एवं कथयित्वा इन्द्रोऽप्यदृश्यत्वमुपागतः । सर्वे नागरा राजादयश्चाऽपि तां बहुमान्य स्वस्थानं गतवन्तः ।
कथानकं त्वेतद् सुप्रसिद्धमेव सर्वत्र जैनसमाजे । किन्तु कथनकाले जायमानां क्षति प्रति अङ्गलिनिर्देशार्थमत्र पुनरेतत् प्रस्तुतम् । एतत्कथानकं श्रीगुणचन्द्रगणिना रचितं प्राकृतभाषानिबद्धं 'सिरिमहावीर चरियं' इति ग्रन्थमाश्रित्याऽत्रोल्लिखितमस्ति । ___ कथानकमेतत्तु सम्पूर्णं यथातथमेव सर्वत्र वर्ण्यते। किन्तु चन्दनया भगवते महावीरस्वामिने यत् कुल्माषाणां दानं दत्तं तत्र कथनस्य बहुभिर्वर्षेः एका परम्परा प्रचलन्ती वर्तते । यद् - "चन्दना एकं पदं गृहद्वारस्य बहिः, अपरं चाऽन्तः न्यस्य हस्तयोः कुल्माषसहितं शूर्प गृहीत्वा कमप्यभ्यागतं प्रतीक्षमाणा स्थितवती । तावत् श्रमणो भगवान् महावीरो भिक्षार्थं भ्रमन् तत्र समागतः । तं तादृशमलौकिकरूपधारिणं तपश्चरणेन पूतदेहं भगवन्तं निरीक्ष्य दानार्थमुल्लसितमनाः साऽभूत् । भगवानपि भिक्षार्थं तत्समीपमागतवान् । द्रव्य-क्षेत्र-कालभावादिकमनुसृत्य स्वस्याऽभिग्रहविशेषस्य विशुद्धिं निरीक्षमाणेन भगवता तत्राऽश्रूणि न दृष्टानि । अतस्ततः प्रतिनिवृत्तो भगवान् । भगवन्तं पुनर्गच्छन्तं दृष्ट्वा सा रोदितुं लग्ना । रुदतीं च तामभिज्ञाय भगवान् पुनस्तत्राऽभिग्रहपूरणात् भिक्षार्थमागतवान्, भिक्षां च गृहीतवान्'इति । एतादृशमेव कथनं 'शुभवीर' इत्यपरनाम्ना ख्यातेन पण्डितश्रीवीरविजयगणिनाऽपि स्वरचिते गूर्जरगिरामये काव्ये कृतमस्ति ।। __ अत्र 'भगवतो महावीरस्य अश्रूणामभावं दृष्ट्वा निवर्तनम्, तस्माच्च चन्दनाया रोदनम्, तत्पश्चाच्च पुनर्भगवत आगमनम्' - इति न युक्तियुक्तं प्रतिभाति । यतः सर्वेऽपि तीर्थकरा लोकोत्तरमहापुरुषा भवन्ति । तादृशानां लोकोत्तरमहापुरुषाणामाचारस्त्वेतादृशः तुच्छप्रायो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130