SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगादुः धातु झुण्ठि मयि विस्तौ पिणाम - मुनिकल्याणकीर्तिविजयः किल परमोपास्या परमोपकारिणः परमतारकाः परमपदभाजः परमेष्ठिप्रष्ठाः परमगुरवो देवाधिदेवाः श्रीतीर्थकरभगवन्तो निजास्तित्वेनैव त्रिभुवनस्थानां सर्वेषामपि जीवानामुपकारं कुर्वन्ति । यतः भगवतां तेषां जनन्याः कुक्षाववतरणादारभ्यैव सर्वत्र जगति सुखानुभावः प्रसरीसति, शान्ति-मैत्री-समृद्धि-सुभिक्ष-क्षेम-निरामयत्व-निरुपद्रवतादयः शुभभावैश्च जगदिदं व्याप्तं भवति । तथा वैर-विरोध-दुर्भिक्ष-द्वैष-व्याध्यादयोऽशुमभावास्तु तथा प्रपयलायन्ते यथा तेषां गन्धोऽपि न ज्ञायते । एवं हि सर्वे जीवा अतीवसुखमयं वातावरणमनुभवन्ति, तत्राऽपि तेषां भगवतां कल्याणकावसरेषु तु च्यवन-जन्म-दीक्षा-कैवल्य-निर्वाणाख्येषु सर्वथा दुःखगर्तायां पतिताः स्थावरा नारकाश्चाऽपि क्षणं सुखं प्राप्नुवन्ति । इह हि सन्ति केऽपि महायोगिनो येषां योगबलेन प्रकटितानामात्मिकतेजसां प्रभाया विस्तारे वर्तमानाः सर्वेऽपि जीवाः शान्ताः शान्तवैराः सुखभाजश्च भवन्ति । एते तीर्थकराः परमात्मानो हि परमयोगिनः परमात्मिकतेजसां नाथाश्च । तेषां हि प्रभामण्डलं त्रैलोक्येऽपि निर्बाधतया व्याप्तम् । ततश्च तद्वतिनो सर्वेऽपि जगज्जीवास्तु सुतरां सुखिनः शान्त्यादिकान् शुभभावांश्च भजन्त इत्यत्र नाऽऽश्चर्यकारणं किमपि । एवं सर्वेषामुपकारकरणमेव तेषां भगवतां स्वभावः जातः । तथाऽपि विशेषतोऽपि सर्वेषां जीवानामात्यन्तिकमात्मिकं हितं कर्तुमिच्छवस्ते । अतः आजन्मवैराग्यशालिनोऽपि ते सर्वं सुख-वैभवादिकं परित्यज्य निर्गन्थीभूयाऽनेककष्टपरम्परां संसह्य तीव्रां च तपोध्यानसाधनां कृत्वा जीव-स्व-भावावारकं घातिकर्मचतुष्टयं समूलकाषं कषित्वा कैवल्यं प्राप्नुवन्ति सर्वेभ्यो जीवेभ्यश्चोच्चतमां पदवीं तीर्थकृत्तां संसाधयन्ति । तदनु यावन्निर्वाणं यद्यपि सामान्यवृत्त्या निजतीर्थकरनामकर्म उन्मूलयितुं तथाऽपि विशेषतस्तु सर्वेषां महामोहनिद्राप्रसुप्तानां जीवानां जागरणचिकीर्षया योजनगामिनीं सार्वजनीनी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy