SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ एषणीयम् बेभीयते प्रतिपनीपद्यन्ते प्रतिच्छन्दायितुम् अटाट्यते प्रणंनमितिः निर्दोषं, येषां उत्पादने-ग्रहणे च स्वनिमित्तं कस्याऽपि जीवस्य हिंसा न भवेत् तत् । भृशं बिभेति । पुनः पुनः प्रतिपद्यन्ते। प्रतिच्छन्दः प्रतिबिम्बं, तस्येवाऽऽचरितुम् । कुटिलं अटति। पुनः पुनः प्रणतिः। एकादशगणधराणां नवैव गणा अभवन् । प्रथमानां सप्तगणधराणां भिन्ना भिन्ना वाचना अभवन् । अतः तेभ्यः सप्तगणाः प्रादुर्भूताः । अष्टमो अकम्पितो नवमश्चाचलभ्राता, एवं एतयोः द्वयोः गणधरयोः वाचना समानतया एको गणः समभवत् । तथा च दशमो मेतार्यः एकादशः प्रभासः एवं एतयोः द्वयोः गणधरयोः एकैव वाचनाभवत्, अतः एको गनः समभवन् । एवं एकादशानां गणधराणां नवगणाः अभवन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy